________________
Lol
श्रीउपदे
शपदे ॥२५३॥
वधापराधः सम्पद्यते न तु घातकस्याग्निज्ञातेन ।नह्यग्निना स्वसम्बद्धवस्तुव्यतिरेकेणान्यत्र वस्तुनि दाहः क्रियते ५०८॥३ जिनधर्मइत्युत्तरे तेन विहिते सूपकारेण 'पिट्टण'त्ति ताडना यष्टिमुष्ट्यादिभिस्तस्य कृता । ततो बोले' दीनप्रलापरूपे तेन द ज्ञातम्विहिते 'रायायन्नण'त्ति राज्ञः समाकर्णनमभूदस्य वृत्तान्तस्य । ततः 'परिओस विम्हयाहवणंति' परितोषो जीवाहिंसासं- व्रतपरिणाभवाद् विस्मयाच्च-अहो! परायत्ततायामपि स्वप्राणनिरपेक्षतया परप्राणरक्षापरिणामोऽस्येत्येवंरूपात्, आह्वानमाकारणं 3 मप्राधान्यतस्य राज्ञा कृतं भावपरीक्षणं परिणामपरीक्षणमारब्धं तस्य राज्ञा मायया कोपः कृतः तद्विषयो व्यापत्तिहस्त्याज्ञा यथाद व्यापादयतैनं हस्तिनेति ॥५०९॥ ४ ॥ लोलनं वारणेन वसुन्धरायां कृतं तस्य । ततः पृच्छा कृता राज्ञा, यथा-मोक्ष्यसि वा नवाऽभिग्रहमिति । ततो निश्चलभावादभिग्रहगतात् प्रतिषेधः कृतः सूपस्य, यथा-न त्वया किंचिदयं विरूपकं वाच्यः। मोचना च कृता तस्य करिणः सकाशात् , सम्यग् यथावत् । ततो नूनमयं नियोगरक्षाकरभावयोग्यतायां वर्तते, | निजप्राणव्ययेऽपि परप्राणरक्षानिपुणचित्तत्वात् , इति परिभाव्यसत्कारेण सक्रियया युता ये विपुलभोगा विस्तीर्णविभू| तिरूपास्ते तस्य कृताः । खड्गधरनिरूपणा चैव नित्यं ममाङ्गरक्षाकरो भव त्वमित्येवंरूपा, चैवेति समुच्चये, विहिता तस्य हैं॥५१०॥५॥ प्रस्तुतमेव व्रतपरिणाममधिकृत्याह:
एवं वयपरिणामो धीरोदारगरुओ मुणेयवो। सपणाणसदहाणाहि तस्स जं भावओ भावो ॥५११॥ 3 ___ एवं जिनधर्मोदाहरणन्यायेन व्रतपरिणामो निरूपितरूपो धीरोदारगुरुको-धीरः परैः क्षोभ्यमाणस्याप्यक्षोभात् ,
॥२५३॥ उदारोऽत्युत्तममोक्षलक्षणफलदायकत्वात् , गुरुकश्चिन्तामणिप्रभृतिपदार्थेभ्योऽपि दूरमतिशायित्वाद् मुणितव्यः । अत्र