________________
यदि घेदेवमेतत् 'सफलो एसुयएमो' इत्यादि प्रागुक्तं वर्त्तते, ततः किं कस्माद् गदिते निरूपिते नित्यं प्रतिदिवस है। ही मृत्रापीरुप्यो ? तुः पादपूरणार्थः । इह द्विविधाः श्रुतग्राहिणः कठोरमज्ञास्तदितरे च । तत्र ये कठोरप्रज्ञास्ते प्रथमपी-1 मायां यत् सूत्रमधीयते, द्वितीयायां 'मुत्तत्थो खलु पढमो' इत्यादिनानुयोगक्रमेण तस्यार्थमाकर्णयन्ति । ये तु न तथा-12
पास्त पारपीद्वयेऽपि सूत्रमेव पठन्ति, पश्चात् कालान्तरेण सम्पन्नप्रज्ञाप्रकर्पाः पौरुपीद्वयेऽप्यधीतसूत्रार्थग्रहणाय यत्न13ामाद्रियन्त इति । अत्र समाधिः-तयोः सूत्रार्थयोः स्थानान्तरमपूर्धापूर्वरूप उत्तरोत्तरविशेषः स विषयो ययोस्ते तथाट्रम्पे सूत्रार्थपीरुप्यो, इति न नैव तेन कारणेन दोपोऽयमित्थं सूत्रार्थपौरुप्युपदेशलक्षणः॥ ५०१॥ एतदेव भावयति;-15
अप्पुवणाणगहणे निच्चन्भासेण केवलुप्पत्ती । भणिया सुयम्मि तम्हा एवं चिय एयमवसेयं ॥५०२॥5 | अपूर्वज्ञानग्रहणेऽपूर्वत्य ज्ञानस्य श्रुतरूपस्य सूत्रार्थभेदभिन्नस्य ग्रहणे क्रियमाणे; कथमित्याह-नित्याभ्यासेन प्रतिदि-18 वममभ्यसनेन, केवलोत्पत्तिः-निखिलज्ञेयावलोकनकुशलज्ञानलाभरूपा भणिता श्रुते 'अप्पुवनाणगहणे' इत्यादिलक्षणे । तस्मादेवमेवैतत् सूत्रार्थपौरुप्युपदेशनमवसेयम् । अयमभिप्रायः-नैतद् गुणस्थानारंभिणां, नापि ततः परिच्यवमा-2 नानां, किन्तु प्रारब्धस्वगुणस्थानकोचितकृत्यानां केवलज्ञानलाभावन्ध्यवीजयोः सूत्रार्थमेव तत्पौरुप्युपदेशः कृतः ५०२18
5. ग.-
क्षण. क्षण:'