________________
श्रीउपदे- सफलो एसुवएसो गुणठाणारंभगाण भवाणं । परिवडमा णाण तहा पायं न उ तट्ठियाणंपि ॥ ४९९ ॥ प्रकृतोपदेशपदे र सफलः सप्रयोजन एप संक्लेशपरिहाररूप उपदेशो गुणस्थानारंभकाणां सम्यग्दृष्ट्यादिगुणस्थानकस्यात्मनि प्रवर्तकानां | शसाफ
६ भव्यानां, विवक्षितगुणस्थानकं प्रति सम्पन्नाविकलयोग्यभावानां परिपतता जीवानां तथाविधक्लिष्टकम्र्मोदयाद् विवक्षि-2 ल्यस्थान॥२५१॥
तं गुणस्थानकसौधशिखरादधःप्रारब्धपातानां, तथेति समुच्चये, प्रायो बाहुल्येन । एवमुक्तं भवति ये निकाचितकर्मोद- निरूयात् प्रारब्धपातास्तेपामफल एव, ये तु सोपक्रमकर्माणस्तेषु स्यादेव फलवानुपदेश इति । व्यवच्छेद्यमाह-न तु न पुन
स्तत्स्थितानामपि सर्वात्मना समधिष्ठितगुणस्थानकानामपीति ॥ ४९९ ॥ अमुमेवोपदेशमाश्रित्याह:है सहकारिकारणं खल्लु एसो दंडोच चक्कभमणस्स । तम्मि तह संपयट्टे निरत्थगो सो जह तहेसो ॥५००॥5 ___ सहकारिकारणं, खलुरेवकारार्थः, एप उपदेशः स्वयोग्यतयैव गुणस्थानकारम्भकाणां प्रतिपाते च स्थैर्ययोग्यानां जीवानाम् । दृष्टान्तमाह-दण्डवत् कुलालदण्ड इव चक्रभ्रमणस्य । तथा हि-अनारब्धभ्रमणं चक्रं दण्डेन भ्राम्यते, प्रारब्धभ्रमणमपि मन्दीभूते तत्र पुनस्तेन भ्रमणतीव्रतां नीयते; एवमत्रापि भावना कार्या । तस्मिन् भ्रमणे तथा सर्वभावमन्दतापरिहारवता प्रकारेण सम्प्रवृत्ते निरर्थको भ्रमणकार्यविकलः स दण्डो यथा, तथैष उपदेशः प्रारब्धस्वगुणस्थानसमुचितक्रियाणामिति ॥ ५००॥ अथात्रैव परमतमाशंक्य परिहरन्नाहा
॥२५१॥ जइ एवं किं भणिया निच्चं सुत्तत्थपोरिसीए उ।तहाणंतरविसया तत्तोत्ति न तेण दोसोऽयं ॥ ५०१॥
ROGEOLOCKO SE SREO STESSAGES