________________
बलदेवी, तस्याः सकाशाद् अन्यास्ताश्च ता देव्यस्तासां विषये मत्सरसमेता राजलक्षणकभर्तृद्रव्याभिलापवशसमुत्पन्ना
दोपविषविकारा पूजां प्रत्यहं पुष्पधूपाधुपचाररूपां करोति जिनानामहतां, 'अइसयमो'त्ति शेषदेवीभिः क्रियमाणपूजाया हा अतिशयवतीम् । एवं च ब्रजति कालस्तस्या इति ॥४९५॥१०॥ अन्यदा तथाविधरोगवशाद् ग्लान्यं ग्लानिभावस्तस्माद
मरणावस्थोपस्थिता तस्याः। तदवस्थाया एव च तथाविधं प्रयोजनमपेक्ष्य प्रागनुभूतपटरत्नस्य कम्बलरत्नादेरपनयनमुदालनमकारि राज्ञा अपध्यानमार्तध्यानलक्षणं समभूदस्याः। तदनुमरणमभूत् । 'साणुप्पत्ती' इति शुनीभावोत्पत्तिः कामवृत्ता। कालेन च केवलिनस्तत्रागतस्य कस्यचित् पार्वे तजन्मप्रच्छनमकारि लोकेन ॥ ४९६ ॥ ११ ॥ कथना तजन्म
नतेन कृता । ततो 'देवीसंवेग'त्ति शेषदेवीनां संवेगः समजनि-अहो दुरन्तो मत्सरः, यदेवंविधधर्मकर्मनिर्मापणपरापि गुनीभावनोत्पन्ना । ततः शेषदेवीभिस्तद्दर्शनमकारि। स्नेहश्च तस्यास्तासु संवृत्तः। पूजाकरणं तु धूपपुष्पादिसमभ्यर्चनरूपं ताभिस्तस्याः पुनः कृतम् । स्मरणं प्राग्भवस्य, बोधिः धर्मप्राप्तिस्तस्याः संवृत्ता। क्षामणा च ताभिस्तस्याः कृता । प्रशम आराधना चैव तस्याः संवृत्तेति ॥ ४९७ ॥ १२॥ समाप्तं कुन्तलदेव्युदाहरणम् ॥ ४॥ अथोपसंहरन्नाह;गयमिह दुक्खरूवो दुक्खफलो चेव संकिलेसो त्ति । आणासम्मपओगेण वज्जियवो सयावेस ॥ ४९८॥ ___ एवं क्षपकाद्युदाहरणानुसारेणेह प्राणिवगर्गे दुःखरूपोऽमर्पस्वभावो दुःखफलश्चैव शारीरमानसादिव्यसनपरंपरारूपोत्तदारोत्तर कार्यः महशः कपायकालुप्यलक्षणः इत्यस्मात् कारणादाज्ञासम्यक्प्रयोगेणावितथजिनादेशव्यापारणेन वर्जयितव्यः
मदाप्येपसलेश इति ॥ ४९८ ॥ येषु जीवेष्वेप उपदेशो दीयमानः सफलः स्यात्, तान् सप्रतिपक्षान् आह;
AR-MAHARACTERNERACK
SSSSS