________________
श्रीउपदे
शपदे ॥२५०॥
FOGARESISERIGGSREPRISE
नापि मस्तकादनुत्तीर्णया सकष्टं जीवामः १ ततः कथनं निजाभिप्रायप्रकाशनं कृतं तेन स्वकीयपरिमितपरिषदे, यथाऽ- विनयरत
स्माकं न कश्चित् स जीवः समस्ति, यस्तमुदायिनमुदग्रशासन विनाशयति ॥ ४९२॥७॥ तत उदायिना प्राक् कुतोऽ- कुन्तलदेटू प्यपराधादस्यैकस्य राज्ञो राज्यं 'उच्छिन्नत्ति' उच्छिन्नमुद्दालितमित्यर्थः, तस्य कुमारस्तस्यावलग्नायां प्रवृत्तो य आसीत् ६ व्युदाह०
तेन प्रोक्तमहकं त्वहमेव तं विनाशयामि, दत्त आदेशम् 'पडिसुणणगमप्पवेसे' इति प्रतिश्रवणं कृतमनेन राज्ञा। ततस्तस्य । पाटलिपुत्रे नगरे गमे गमने जाते वहूपायपरस्यापि राजकुलेऽप्रवेशे प्रवेशाभावे संपद्यमाने साधवोऽस्खलितप्रचारास्तत्र प्रविशन्तस्तेन दृष्यास्ततचिंतितमेष एवात्र प्रवेश उपाय इत्यस्माद्धेतोर्निष्क्रमणं व्रतग्रहणलक्षणमकार्यनेन ॥ ४९३ ॥८॥ प्रारब्धा च क्रिया चक्रवालसामाचारीलक्षणेति । 'विणए बारस परिसा' इति, विनये सर्वसाधुगोचरे महान् यत्नोऽ5 स्येति सर्वसाधुभिः प्रतिष्ठितविनयरताभिधानस्य तस्य गतानि द्वादश वर्षाणि । विश्वस्ता गुरवः। अन्यदा पोषधोऽष्टमी-5
चतुर्दश्योः पर्वदिवसयोरन्यतमदिवसरूपे । गुरुणा सह तत्र राजकुले प्रवेशनमभूत् । ततो रात्रौ सुप्ते प्रतिपन्नपोषधे ६
उदायिराजे मुनिनायके च 'कंक' इति कंकलोहकर्तिका कण्ठकर्तनाय राज्ञो गले दत्ता । निर्गतश्चासौ ततः स्थानात् । 8. गुरुणापि लब्धवृत्तान्तेन भवः सुदी? नूनं मे प्रवचनोड्डाहाद् भविष्यतीति विचिन्त्य विहिततत्कालोचितकृत्येन सैव 8 है कंकलोहकर्तिका निजकण्ठे नियोजिता । प्राप्तौ च द्वावपि देवलोकम् । स पुनः परिपालितद्वादशवर्षव्रतः संक्लेशातिरेकाद् अनन्तभवमिति ॥ ४९४ ॥९॥ समाप्तं विनयरताख्यानकम् ॥३॥
॥२५॥ अथ कुन्तलदेव्युदाहरणमुच्यते-तत्र 'सम्मे' इति सम्यक्त्वसमाचारे जिनभवनजिनविम्बजिनयात्रादिके प्रारब्धे कौंत
**
*