________________
मर्षः अजनपुजकाल कायोऽनाकलितकोपप्रसर उद्याने तत्रैव साधुस्थाने मुनिलोकनिवासभूते स संभूतः ॥ ४८९ ॥ ४ ॥
जन्यदा च स्वाध्यायभूमी वाचनाप्रच्छनादेः श्रुतधर्मस्य योग्यायां भूवि तेन क्षुल्लकेन गमने क्रियमाणेऽकस्मादेव | 'अनिमिन त्ति अनिमित्तमपशकुनः संवृत्तः। 'गुरुणिवारणया' इति । ज्ञानस्य गुरुणाभिनवाचार्येण ततस्तेन तत्रगमननिवारणा कृता । भणितं च तत्र गुरुणा 'निमित्ते कित्तिमे अस्थि निमित्ते' इति । दृष्टश्च सर्पस्तं क्षुल्लकं प्रति वेगेन प्रव|र्तमानः । ततः प्रत्यनीकज्ञानं कश्चिदस्य प्रत्यनीकोऽयमिति परिज्ञानलक्षणमोघेन सामान्येन, न त्वसाविति विशेपेण,द अथ सर्पदर्शनानन्तरं गुरोरभिनयाचार्यस्य सञ्जातम् ॥ ४९० ॥५॥ समये च केवल्यागमे पृच्छा जाता। विशेषकथनायां यथा-अयमेव भवतां पूर्वाचार्योऽमुमेव क्षुल्लकं प्रति वृद्धकोपो मृत्वा सर्पतया समुत्पन्न एवंरूपायां कृतायां साधु-18 नवेगः मजातः, यथा-अहो दुरन्तता कपायाणां यदेवंविधां सकलविद्वच्चक्रचित्तचमत्कारकारिणीं वर्तमानयुगैकागमिकतामुपलभ्यायमस्मद्गुरुदत्तधार्मिकजनोद्वेगां सर्पता प्राप्तः। तद्वचनतस्तु केवलिवचनात् पुनः क्षामणा सर्वैरेव साधुभिः समकालमेव बद्धाजलिभिः क्षमस्वास्मदीयमपराधमित्येवंरूपा तस्य कृता। ततः स्मरणं जातिस्मरणलक्षणं, कृतानशन-18 स्याराधना चैव पण्डितमरणेन देवलोकलाभलक्षणा संजातेति ॥ ४९१ ॥ ६॥ समाप्तमागमिकाख्यानकम् ॥ २॥
पिनयरतस्तु यथोदाहरणं सम्भूतस्तथोच्यते-इह पाटलिपुत्रे पूर्वमेव कल्पकज्ञातोक्तवृत्तान्त उदायीनाम राजा समभूत् । म च तेषु तेगु निमित्तेपु सामन्तान् नित्यमेवाज्ञापयन् कालमतिवायांचकार । अन्यदा च 'आणाओचिंतसामंते पगमति आज्ञया तत्सत्कया कृत्वा एकस्य सामन्तस्य चिन्ता समुत्पन्ना-कथं वयं हस्तीवाडशेनानया आज्ञया कदाच