________________
आगमि
कशातमाह-तत्रापरमादरससातत्साधी क्रियाव्यतिपय
श्रीउपदे- एवं च तयोस्तथावस्थितयोर्भववृद्धिः, तत्परित्तीकरणं सम्पन्नम्, अग्निशिखस्य भववृद्धिररुणस्य तु भवतुच्छभाव-5||
क्षपकशपदे
है करणं समजायतेत्यर्थः । वर्षान्ते गमनं वर्षाकालपर्यन्तेऽन्यत्र विहरणं ताभ्यामक्रियत । अन्यदा च कस्यचित् केवलिनः
समवसरणे प्रवृत्ते 'वासे' इति वर्षाकालावस्थानविषये लोकेन निर्जरापृच्छा कर्मसाटपरिभ्रंशरूपा कृता, यथा-भगवन् ! ॥२४९॥
कज्ञातेअनयोस्तपस्विनोरत्रकृतवर्षाकालावस्थानयोः कस्य कियती निर्जरा जातेति । तेन च केवलिना कथनं पूर्वोक्तस्यार्थस्य भववृद्धि-तत्परित्तीकरणलक्षणस्याकारीति ॥४८८॥ समावं च क्षपकज्ञातम् ॥१॥
साम्प्रतं चागमिकज्ञातमाह-तत्रागमिकः कश्चिदाचार्यः स्वभावत एव मेधादिगुणपात्रं सुगुरुपदप्रासादाभ्यस्तसमस्तागमः स्वगच्छनायकत्वमनुभवन् , परमृद्धिरससातगौरवपारवश्यमुपगतो वर्त्तते स्म । 'किरिय णाणं खुडुग-'त्ति तस्य च है सूरेः सम्बन्धिनि गच्छे क्षुल्लके । लघुवयसि कस्ििश्चत् साधौ क्रिया प्रत्युपेक्षणा-प्रमार्जनादिरूपा सामाचारी सकलमन
विमानवमानससन्तोषसम्पादिका, ज्ञानं च व्याकरणतर्कगणितज्योतिषस्वसमयपरसमयशास्त्रपरिज्ञानलक्षणं तत्कालवतिविद्वजनशिरोमणिभावसूचकं तथाविधकर्महासाद् युगपदेव समारूढे अभूताम् । ततो लोकस्यासाधारणतद्गुणाकृष्ट
चेतसो गुरुपूजोपेक्षणेन तत्र 'बहुमाण'त्ति बहुमानो वन्दनपूजनगुणग्रहणवस्त्रपात्रप्रतिलाभनादिरूपो भूयान् विजृम्भितः। ॐ पठ्यते चात्र-"शुद्धाः प्रसिद्धिमायांति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः॥१॥"
इत्येवं च स्थिते 'तप्पदसणय'त्ति तस्य गुरोरसमशिष्यमत्सरक्षारविच्छुरितस्य प्रदूषणा प्रकृष्टदूपणारूपा प्रवृत्ता शिष्यं ॥२४९॥ से प्रति महत् कालुष्यमित्यर्थः। 'अणुवंधकालसप्पे' इति अनुबन्धेऽनुगमे प्रद्वेषस्य प्रवृत्ते सति कालो मरणमभूत् । मृतश्च सन्
LOGANSALARESCREGALASCALCIENCPRAGAR
सन्तोपसम्पादिका, वयसि कस्मिंश्चित् साधा थापगतो वर्त्तते स्म ।।
GLAUCHHOLOGAS