________________
किरिया विणए वारस वरिसा वीसंभ पोसहे गुरुणा। पविसण सुत्ते कंकं गुरुणावि हवोसुदीहोत्ति॥४९४॥९ सम्मे कुंतलदेवी तदण्णदेवीण मच्छरसमेया। पूयं कुणइ जिणाणं अइसयमो वच्चई कालो॥४९५॥१०॥ गेलण्ण मरणवत्था पडरयणावणयणं अवज्झाणं। मरणं साणुप्पत्ती केवलि तज्जम्मपुच्छणया॥४९६॥११॥ कहणा देवीसंवेगवासणा नेह पूजकरणं च।सरणं वोही खामण पसमोआराहणा चेव ॥ ४९७ ॥ १२॥ । तत्र कुसुमपुरे पाटलिपुत्रापरनाम्नि नगरेऽग्निशिखो नाम क्षपकः षष्ठाप्टमादिनिष्ठुर तपोऽनुष्ठाननिष्टप्तदेहः, लिङ्गध्व-14 माजश्च लिगमात्रोपजीवी साधुवेपविडम्बक इत्यर्थः, अरुणोऽरुणाभिधानो बभूव । इति पूर्ववत् । तयोश्च वर्षस्थानार्थ है विहारो वर्षास्थानविहारस्तत्रोपस्थितेऽधरोत्तरकोष्ठके वसुभूतिश्रेष्ठिसमीपोपलव्धेऽधःकोष्ठकेऽधःस्थानापवरके उत्तरकोष्ठके
च तदुपरिभागवर्तिनि अपवरके एव वासोऽवस्थानमभूत् ॥ ४८६ ॥ १॥ तत्र च प्रथमस्याग्निशिखक्षपकस्य तपोमदमत्त४ स्यात एवात्मानं बहु मन्यमानत्य संक्लेशोऽक्षमारूपः । कथमित्याह-पापः पापाचार एपोऽरुणनामायमित्थं मामभिभूय स्थित इत्येवंरूपः प्रायशो बाहुल्येन नित्यं सर्वदिनेषु दुर्गतिफलः प्रादुरभूत् । द्वितीयस्य त्वरुणस्य पुनः प्रायेण नित्यमेव | मंगः पश्चात्तापरूपः परिणामः । कथमित्याह-साधूपरि अस्य साधोः समुज्वलशीलभरभाजः सर्वजगजीववत्सलत्य परमकरुणामृतनिधेर्दर्शनमात्रपवित्रीकृतजननयनस्योपरि वसाम्यवतिष्ठे। अधन्योऽहम् , एकं तावत् साधुसमाचारमान्यात्, द्वितीयं पुनरस्य श्रमणसिंहस्योपरि स्थानात् ॥ ४८७ ॥२॥
SOSTISESTISOSLAROE este