________________
श्रीउपदेशपदे
॥ २४८ ॥
तपःसूत्रविनयपूजाः प्रतीतरूपां एव न नैव संक्किष्टस्य जन्तोर्भवन्ति त्राणं संसारगर्त्ते पतितस्यालम्वनम् । इति प्रागूवत् । अत्र क्षपको मासोपवासादिक्षपणकारी, आगमी पारगतागमसूत्रार्थोभयकुशल आचार्यः, विभक्तिलोपश्चोभयत्रापि, प्राकृतत्वात्, विनयरत उदायिनृपमारकः, कुन्तलदेवी कुन्तलदेशाधिपनरनाथपली, उदाहरणानि दृष्टान्ताः ॥ ४८५ ॥ अथोदाहरणचतुष्टयमपि प्रत्येकं गाथात्रयेण भावयन् गाथाद्वादशकमाह;
कुसुमपुरे अग्गिसिहो खमओ लिंगद्धओ य अरुणोत्ति । वासद्वाणविहारे अहरुत्तरकोट्ठगे वासो ॥ ४८६ ॥ १ ॥ पढमस्स संकिलेसो पावो एसोत्ति पायसो णिच्चं । बिइयस्स उ संवेगो साहुवरि वसामधण्णोहं ॥४८७॥२॥ | भवतिप्परित्तीकरणं वासंतगमणमोसपणे । वासे णिज्जरपुच्छा कहणं पुवोइयत्थस्स ॥ ४८८ ॥ ३॥ | आगमि किरिया खुड्डग बहुमाण तप्पदूसणया । अणुबंध काल सप्पे उज्जाणे साहुठाणम्मि ४८९ ॥४ सज्झायभूमि खुड्डगगमणे अणिमित्त गुरुणिवारणया । पेहण सप्पे पडिणीयणाणमोहेणमह गुरुणो४९०॥५ केवल आगम पुच्छा विसेस कहणाए साहुसंवेगो । तवयणओ य खामण सरणं आराहणा चैव ॥४९१ ॥६॥ वियरओ उ उदाई राया आणाओ चिंत सामंते । एगस्स कहणमभ्हं ण कोइ जो तं विणासेइ ४९२॥७॥ | उच्छिण कुमारो लग्गणाए अहयं तु देहि आएसं । पडिसुणण गम अप्पवेस साहू अयं ति णिक्खमणं ४९३
संक्लिष्टानु
ठाक्षपकादिनिद
र्शनचतुष्ट -
यभावना
॥ २४८ ॥