________________
*
चयोरगनिधातोऽस्मादेव नभस्तलाद् विद्युशिपाताद् विनाशो जातः । तदनूपपातस्तयोरजनि । केत्गह-व्यन्तरविमाने प्रथमस्य व्यन्तरे, द्वितीयस्यतु विमाने मोधर्माद्यमरावासलक्षणे इति । अन्यदा केवलिनः कस्यचिदागमे पृच्छा लोकेन कृता, यथा-तयोः कः कुत्रोत्पन्नः ? कथनं यथा वृत्तान्तस्य तेन कृतम् । ततो लोकस्य भावे शुद्धधर्ममनोरथलक्षणे बहुमानोऽजनि, न त्वशुद्धानुष्ठाने इति ॥ ४८२ ॥ अथ प्रकृतयोजनामाह;पत्थवि मणोरहोच्चिय अभिग्गहो सुद्धणिक्खमणगम्मि।वहुमाणओवि अविराहणाए एत्थं फलमुदा॥ __ अत्रापि न केवलं प्राच्ये जीर्णश्रेष्ठिदृष्टान्ते मनोरथ एवाभिग्रहः शुद्धनिष्क्रमणके शुद्धायामेव प्रव्रज्यायामित्यर्थः। ततो बहमानतोऽपि पुरस्कारपरिणामादप्यविराधनायां प्रतिपन्नस्य कस्यचिद्' अभिग्रहस्याभञ्जनलक्षणायां सत्यामत्र शुद्धनिष्कमणबहुमाने च सति फलमुदारगविराधितदेवभवलक्षणं सम्पन्न मिति ॥४८३॥ एवं स्थिते सति यत्कर्त्तव्यं तदुपदिशन्नाह;-15 अविराहणाग सुद्धे धम्मट्ठाणमिबुहजणेण तओ।जत्तो खल्लु कायद्योण अण्णहा संकिलिट्ठम्मि॥४८४॥
अविराधनया तिलतुपत्रिभागमात्रमपि भावतः प्रतिपन्नाभ्रंशरूपयोपलक्षिते शुद्धे निर्मलीमसे धर्मस्थाने चैत्यवन्दनादौली तत्तद्गुणस्थानोचिते बुधजनेन मतिमता लोकेन ततः सुमनोरथस्याप्युदग्रफलत्याद्धेतोयल आदरः, खलु शब्दः पूर्ववत्, कर्तव्यो विधेयः; न नैवान्यथा शुद्धमनोरथोलंघनेन संक्लिष्टे क्रोधादिसंक्लेशबहुले धर्मानुष्ठाने ॥ ४८४ ॥ कुतः ? यतः,-18 तवसुत्तविणयपूयाण संकिलिट्ठस्त होति ताणंति।खमगागमि विणयरओ कुंतलदेवी उदाहरणा॥४८५॥
*
*