________________
श्रीउपदेशपदे
॥२४७॥
__ अन्यदपि पूर्वोदाहरणविलक्षणमिहाभिग्रहमाहात्म्यप्रस्तावने वणिकसुतौ वाणिजकनन्दनौ 'सज्झिलाउत्ति सज्झिलकौत अभिग्रहेसौदरौ । तुः प्राग्वत् । कथमुदाहरणमित्याह-बोधौ प्राप्तायामकस्य 'पबजसीयल'त्ति प्रव्रज्या शीतला मन्दा समुदय़ाचा- वणिक्सुरगुरुगच्छादिसहकारिकारणवैकल्याजाता। द्वितीयस्य तु मनोरथस्त्वभिलाषः पुनः शुद्धायां प्रव्रज्यायामेव समुत्पादि, न8 तौउदा8 तु प्रव्रज्या । मृतयोश्च समकमेव फलभेद आराधकविराधकजन्यदेवत्वलाभरूप इति ॥ ४८० ॥ है इमामेव गाथां गाथाद्वयेन प्रपञ्चयति;-1(ग्रन्थाग्र०८०००) ४ तगराए वैसुसुयासेण-सिद्ध धम्मगुरुबोहि एगस्स।णिक्खमणमकिरिय मणोरहो उ अण्णस्स सुद्धम्मि॥ P कालेण मिलणमसणीघाओ उववाय वंतरविमाणे। केवलिआगम पुच्छा कहणंभावम्मि बहुमाणो॥४८२
तगरायां पुरि वसुसुतौ वसुनामकश्रेष्ठिसुतौ पुत्रौ सेनसिद्धनामानावभूताम् । तयोश्च कदाचिद् 'धम्मगुरुवोहित्ति धर्माभिधानगुरुपार्श्वगतयोर्बोधिः धर्मप्राप्तिरजायत । ततश्चैकस्य निष्क्रमणं प्रव्रज्या प्रतिपत्तिरूपं संवृत्तं, परमक्रिया से कुतोऽपि प्रमादात् प्रत्युपेक्षणा-प्रमार्जनादिक्रियाहानिरूपा संवृत्ता। मनोरथस्तु मनोरथ एवान्यस्य द्वितीयस्य शुद्धे निष्क्रमणे प्रवृत्तः, न पुनः कथञ्चित् तज्जातमिति ॥ ४८१॥ __ कालेन कियतापि गतेन मिलनमेकत्रावस्थानलक्षणं तयोर्जातम् । सुखासीनयोश्च समुचितस्ववृत्तान्तकथनश्रवणप्रवृ- ॥२४७॥ १ ग. 'समुदयाचार'- २ ग. 'पणिसुया' ।