________________
दोपविष विज्ञेयाः । यथा हि मंत्रादिभिर्निगृह्यमाणं विषं निष्फलीभवति तथाझैपणाभिग्रहर्मत्रागदरत्नसमानैर्दोपविष हा प्रतिविधीयमानं निष्फलीभावमाप्नोतीति ॥ ४६९ ॥
पए पउंजिऊणं सम्मं निज्जरइ अइवहूयंपि । दोसविसमप्पमत्तो साहू इयरोव बुद्धिजुओ ॥ ४७० ॥ 1 एताना पणीयाभिग्रहान् प्रयुज्य सम्यग् अविपरीतरूपतया निर्जरयति परिशाटयति अतिप्रभूतमप्यसंख्यातभवोपाततया प्रचुरमपि दोपविषमप्रमत्तः सर्वातिचारपरिहारवान् साधुर्यतिः। दृष्टान्तमाह-इतर इव स्थावरादिविषवेगव्याकुलकलेवर इव नरो बुद्धियुतो विषपरिणामदारुणभावदर्शी मंत्रादिसम्यग्प्रयोगवान् इतरविषमिति ॥ ४७०॥ | एतदेव विस्तरतो भावयति;कम्मंजोगनिमित्तं वज्झइ वंधद्विती कसायवसा।सुहजोयम्मी अकसायभावओऽवेइ तं खिप्पं ॥ ४७१॥
कर्म ज्ञानावरणादि योगनिमित्तम् , इह योगो मनोवाक्कायव्यापारः । यथोक्तम्-"मणसा वाया कारण वावि जुदत्तस्म विरियपरिणामो । जीवस्स अप्पणिजो स जोगसन्नो जिणक्खाओ ॥१॥" ततो योगो निमित्तं यस्य तत् तथा
वध्यते संगृह्यते । तस्य च वन्धस्य बन्धस्थितिवन्धावस्थानकालो जघन्यमध्यमोत्कृष्टभेदभिन्नः कषायवशात् तथारूपक-13 पायपारतंत्र्यात् । यदि नामैवं, ततः किमित्याह-शुभयोगे प्रत्युपेक्षणादिरूपे साधुजनयोग्ये क्रियमाणेऽकपायभावतः कपायपारतंत्र्यवैकल्यादपैति नश्यति तत् कर्म क्षिप्रं झगिति तैलवर्तिक्षयात् प्रदीप इवेति ॥ ४७१॥
*5555555