________________
श्रीउपदेशपदे
॥२४१॥
एवमपि किमित्याह-तस्मादेवाव्यवच्छिन्नात् तत्सम्पादनपरिणामादु निर्जरह प्रवचने जैने क्रियायामप्यभिग्रहगोचरार्थ- अभिग्रह निष्पादनेऽपि भवति, हंदीति पूर्ववत्, विज्ञेयाऽवबोद्धव्या । न हि क्रियामात्राद् भावशून्यात् किश्चित् फलमस्ति, किंतु धारणभावात् । यथोक्तम्-"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भानुखद्योतयोरिव ॥१॥ प्रतिपालखद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्र विभाव्यताम् ॥२॥"॥ ४५२॥
नस्व०त___ अमुमेवार्थ दृष्टान्ततः साधयन्नाहा
निद० च+ आहरणं सेट्ठिदुगं जिणिंदपारणगदाणदाणेसु। विहिभत्तिभावभावा मोक्खंगं तत्थ विहिभत्ती॥४५३॥ है
__ आहरणं दृष्टान्तः श्रेष्ठिद्विकं जीर्णाभिनवलक्षणं जिनेन्द्रपारणकदानादानयोजिनेन्द्रस्य भगवतो महावीरस्य च्छा5 स्थकाले विहरतः पारणके प्रवृत्ते दाने दाने च विधिभक्तिभावाभावाद् विधिभक्त्योर्भावमभावं चापेक्ष्याहरणं मोक्षांग
मोक्षकारणं तत्र पारणकदानेऽपि विधिभक्ती संवृत्ते ॥ ४५३ ॥ ___ एनामेव गाथां गाथात्रयेण व्याचष्टे:
वेसालि वासठाणं समरे जिणपडिमसेट्ठिपासणया।अतिभत्ति पारणदिणेमणोरहो अन्नहिं पविसे॥४५४ 2 जातिच्छिदाणधारा लोए कयपुन्नगोत्ति य पसंसा। केवलिआगम पुच्छण को पुन्ने जुन्नसेवित्ति ॥ ४५५॥ ॥२४१॥
इह किलैकदा भगवान् श्रीमन्महावीरः छद्मस्थकाले विहरन् वेशाल्यां पुरि वर्षासु स्थानमकरोत् । ततः 'समरे'इति
BARRIGASGROHOHOHOHOHOR