________________
श्रीउपदे-
सप्तसु तावद् गता गच्छन्ति गमिष्यन्ति च जीवा, किं ताभ्यो भयमस्ति ? अष्टमीच नरकप्रथिवी भवधि प्रतिपासप्तसु तावद्गता गच्छन्ति गान
भिन्नग्रंथिनद्यते, इतीन्द्रियप्रीतिरेव सम्पादयितुं युक्ता, न पुनः पापभयात् तत्परिहार इति । एवमाद्यन्यदपि वचनापोरुषेयत्वज- नोविपर्यशपदे गदीश्वरकत्वादि नास्तिकमीमांसकनैयायिकादिपरिकल्पितं न मन्यते, एष भिन्नग्रन्थिः, सम्यग्बोधप्रदीपप्रभाप्रह
स्तमत्यभा१२३६॥ F| तप्रौढमिथ्यात्वान्धकारभावत्वात्तस्य । मन्यते पुनरित्थं यत् कार्य तदनुरूपकारणप्रभवं, यथा शालिगोधूमादिधान्य
वत्वम् विशेषः, कार्य चेहभविका हर्षविषादादयः, यच्चैतेषामनुरूपं कारणं तत्प्राग्भवचैत्यन्यमिति परलोकसिद्धिः । तथा संति च जिनाः, तत्साधकप्रमाणस्यावाधितविषयस्य सत्त्वात् । तथा हि-ये यतो हेतोर्देशतः क्षीयमाणा वीक्ष्यन्ते ते ततः प्रकर्षप्राप्तात् सम्भवतसर्वक्षया अपि, यथा चिकित्सासमीरणादिभ्यो रोगजलधरादयो, दृश्यन्ते च प्रतिपक्षमावनातः क्वचित् प्राणिनि देशतः क्षीयमाणा रागादयः, ततः प्रस्तुतभावनाप्रकर्षात् सम्भवत्येव तेषां कदाचित् सर्वप्रलय
इति, ये च सर्वप्रक्षीणदोषास्त एव जिनाः। न चादर्शनमात्रेण तेषामसत्त्वमुभावनीयम,ग्दर्शिभिरहश्यमानाना6 मपि पातालतलगतानां मूलकीलादीनां बहूनां भावानां सद्भावात् । धर्मोऽपि समस्ति, सूत्रे धर्मस्योपलक्षणत्वात् पाप-2
मपि गृह्यते । ततः पुण्यं पापं समस्तीत्यर्थः । कथमन्यथा तुल्यव्यवसाययोरपि द्वयोः फलसिद्धौ सर्वजनप्रतीतो भेद हैं 5 उपलभ्यते ? यथोक्तम्-"तुल्यप्रतापोद्यमसाहसानां, केचिल्लभन्ते निजकार्यसिद्धिम् । परे न तामत्र निगद्यतां मे, कर्मा
स्ति हित्वा यदि कोऽपि हेतुः? ॥१॥ विचित्रदेहाकृतिवर्णगन्धप्रभावजातिप्रभवस्वभावाः । केन क्रियन्ते भवनेऽङ्गि-४॥२३६॥ वर्गाश्चिरंतनं कर्म निरस्य चित्राः १ ॥२॥ विव_ मासान् नव गर्भमध्ये, वहुप्रकारैः कललादिभावैः। उद्वर्त्य निष्का