________________
KRACIRCRACK
त्यानां सत्यानां वैयकादिपु मुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः सम्पद्यते ॥ ४३८ ॥
एतत् स्वयमपि भावयति;कुणइ जह सपिणवाए सदोसहं जोगसोक्खमेत्तं तु । तह एयं विष्णेयं अणोरपारम्मि संसारे॥ ४३९॥ 2 करोति यथा सन्निपाते वातादिदोपत्रययुगपत्प्रकोपरूपे सदौपधं क्रियातितक्वाथादिरूपं योगसौख्यमात्रमेव, न पुन-15 स्तदुच्छेदमपि । तथैतद् अवेयकादिसुखं समयवचनौपधप्रयोगाद् उत्पन्नं विज्ञेयमनर्वापारे संसारे ॥ ४३९ ॥
णय तत्तओ तयंपि हु सोक्खं मिच्छत्तमो हियमइस्स।जह रोदवाहिगहियस्स ओसहाओवि तब्भावे४४० है। | न नैव, चकारो वक्तव्यान्तरसूचकः, तत्त्वतो निश्चयवृत्त्या तदपि ग्रैवेयकादिगतं, हुः स्फुटं, सौख्यं वर्तते । कस्येत्याह-मिथ्यात्वमोहितमतेः दृढविपर्यासपिशाचाभिभूतचेतसो जीवस्य । दृष्टान्तमाह-यथा रौद्रव्याधिगृहीतस्य दुःसाधव्याधिवाधाविधुरगरीरस्य कस्यचिद् औपधादपि तद्भावे सौख्यभावे न तत्त्वतः सुखम् । तथा हि स्वभावतस्तावत् तस्य न सौख्यमस्ति, यदि परमौपधात । परं तत्राप्यत्यन्तदारुणरोगेणानवरतं तद्यमानमर्मणो । | यथा हि शरत्काले कठोरतरतरणिकिरणनिकरण तापितेष्वपि महाहदेपु बहिरेवोष्णानि जलानि, मध्ये पुनरत्यन्तशीतलभावभाजि भवन्ति, एवं सक्रियायोगाद् वाह्यसौख्ययोगेऽप्यत्यन्तमिथ्यात्वोपप्लुतत्वादुःखमेव ॥ ४४०॥ पुनरपि दृष्टान्तोपन्यासेनामुमेवार्थ भावयति;
AISEASONSAR