________________
श्रीउपदेशपदे
॥२३७॥
किं पुनः प्रागुक्तो वचनौषधप्रयोगकाल इत्यपिशब्दार्थः, कुशलैर्बुद्धिमद्भिर्मुणितव्यो ज्ञेयः सदा सर्वकालम् । कथमि- वस्तुप्राप्तित्याह-वैद्यकशास्त्रनीत्या आत्रेयचरकसुश्रुतादिचिकित्साग्रन्थानुसारेण । तत्राधिमात्रे रोगे सदौषधस्याप्रयोगावसर एव, कालाकाऔषधस्याद्यापि स्वसामर्थ्यमलभमानस्य रोगस्वरूपं त्वनुवर्तमानस्य तत्पुष्टिकारकत्वमेव, यतो मध्यमावस्थायां तु स्या
लनिरूदपि कश्चिद् गुणस्तत्प्रयोगात् , मृदुभूतावस्थायां तु तथा तथा कुशलैरुपचर्यमाणो रोगः सर्वथोपरमं प्रतिपद्यत एव ।
पणम् सदौषधानि चैवं शास्त्रे पठ्यन्ते-"तित्तकडुएहिं सिंभं जिणाहि पित्तं कसायमहुरेहिं । निक्षुण्णेहि य वायं सेसा वाही अणसणाए ॥१॥"॥ ४३७॥
परः प्राहा६ कह णु अकालपओगे एत्तो गेवेजगाइसुहसिद्धी।णणु साहिगओसहजोगसोक्खतुल्ला मुणेयवा॥४३८॥ M कथं नु प्रश्ने, पृच्छाम्यकालप्रयोगे तथाभव्यत्वापरिपाकलक्षणेऽकाले वचनौषधपयोगे जाते सति दूरभव्यानामभव्या-2
नां च केषांचिद् इतो वचनौपधप्रयोगाद् ग्रैबेयकादिसुखसिद्धिः शास्त्रे श्रूयते । उक्तं च-"तित्थंकराइपूयं दट्ठणन्नेण वावि ५ कज्जेण । सुयसामाइयलंभो होज्जा भवस्स गठिम्मि ॥१॥" ततश्च-"जे दंसणवावन्ना लिंगग्गहणं करेंति सामन्ने। ॥ तेसिं चिय उववाओ उक्कोसो जाव गेवेजा ॥२॥" अत्र प्रतिविधीयते-नन्विति परपक्षाक्षमायां, सा ग्रैवेयकादिसुख
सिद्धिरधिकृतौषधयोगसौख्यतुल्या मुणितव्या। यथा हि सदौषधं समयप्रयोगात् क्षणमात्रं स्वसम्बन्धसामर्थ्याद् असा- ॥२३७॥ ध्ये व्याधौ सौख्यमुपनयति, तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते । एवमधिकृतवचनौषधप्रयोगोऽप्यपक्कभव्य