________________
k%
ग्रन्थिमेदफलप्र०
%%%%
श्रीउपदे- अनाभोगबहुलत्वात्तत्कालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु तेषु कृत्येषु प्रवृर्त्तमानास्तत्तशपदे कर्मव्याधिसमुच्छेदका जायन्त इति ॥ ४३३ ॥२॥
है ग्रन्थिभेदमेव पुरस्कुर्वन्नाहा॥२३५॥8
- इहरावि हंदि एयम्मि एस आरोग्गसाहगो चेव । पोग्गलपरियदृद्धं जमूणमेयम्मि संसारो॥४३४॥ ___ इतरथापि विधिसदापालनामन्तरेणापि । हंदीति पूर्ववत् । एतस्मिन् गन्थिभेदे कृते सत्येष वचनौषधप्रयोग आरोग्यसाधकश्चैव भावारोग्यनिष्पादक एव सम्पद्यते । तथा च पठ्यते-"लब्धा मुहूर्तमपि ये परिवर्जयन्ते सम्यक्त्वरत्नमनवद्यपदप्रदायि । भ्राम्यन्ति तेऽपि न चिरं भववारिराशौ तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ? ॥१॥" अत्र हेतुमाह-पुद्गलानामौदारिक-वैक्रिय-तैजस-भाषा-आनप्राण-मनः-कर्मवर्गणापरिणामपरिणतानां विवक्षितकालमादौ 4 कृत्वा यावता सामस्त्येनैकजीवस्य ग्रहनिसग्गौँ सम्पद्यते स कालः पुद्गलपरावर्त्त इत्युच्यते, पुद्गला ग्रहनिसर्गाभ्यां परिIN वर्तन्ते परापरपरिणतिं लभन्तेऽस्मिन्निति व्युत्पत्ते, तस्यार्द्ध यावत्, यद्यस्मादूनं किश्चिद् हीनमेतस्मिन् ग्रन्थिभेदे 5 सति संसारो जीवानां तीर्थकराद्याशातनावहुलानामपि । अत्र च दृष्टान्ताः कूलबालगोशालकादयो वाच्याः॥४३४॥ ६ एयम्मि एयजोगे ण विवज्जयमेति पायसो जीवो। समुवत्थियकल्लाणो णहु तविवरीयगोहोति ॥४३५॥
एतस्मिन् ग्रन्थिभेदे सति एतद्योगे वचनौषधप्रयोगे सम्पन्ने सति न नैव विपर्ययं देवगुरुधर्मतत्त्वगोचरं विपर्यासमेति
॥२३५॥