________________
श्रीउपदे- है (एवं ओसहणायं भावेअवं निउणबुद्धीए । असमयसमयपओगा विहिसइपरिवालणाओ य॥ ४३०॥)द्रव्योषधशपदे __एवमुक्तवदौषधज्ञातं "भन्नइ जहोसहं खलु जत्तेण सया विहाणओ जुत्तं” इत्यादिग्रन्थोक्तं भावयितव्यं परिभावनी
दृष्टान्तउयमिति निपुणबुद्ध्या ऊहापोहसारमित्यर्थः । कथमित्याह-असमयसमयप्रयोगाद् असमयप्रयोगं समयप्रयोगं चाश्रित्य
पनयप्र० ॥२३४॥
विधेः सदा परिपालनातश्च विधि सदा परिपालनं चापेक्ष्येत्यर्थः॥ ४३०॥ ___एतदेव भावयति;होति अकालपयोगोनिरत्थगो तहवगारपरओ या हंदि हसदोसहस्सवि नियमालोगेवि सिद्धमिणं४३१ __ भवत्यकालप्रयोगोऽभिनवज्वरादावौषधप्रदानलक्षणो निरर्थको विवक्षितव्याध्युपशमं प्रत्यकिञ्चित्करः। तथेति समुच्चयाक्षेपे । अपकारपरकः रोगोत्कोपकारितया समधिकवाधाविधायकः। च समुच्चये । हंदीति पूर्ववत् । हुर्यस्मात् सदा- षधस्यापि व्याधिनिवृत्तिं प्रत्यवन्ध्यशक्तितया सतः सुन्दरस्याप्यौषधस्य नियमाद् निश्चयेन लोकेऽपि न केवलमायुर्वेदशास्त्रेषु प्रसिद्ध प्रतीतमिदमनन्तरोक्तमिति ॥ ४३१॥ ___ अथ दाष्ट्रॉन्तिकतयोपन्यस्तस्य संसाररोगिषु वचनौपधप्रयोगस्याकालं च निर्दिशन् घणेत्यादिगाथाद्वयमाहाघणमिच्छत्तो कालो एत्थ अकालो उ होति नायवो। कालो य अपुणबंधगपभिती धीरेहि निद्दिट्ठो४३२ ॥२३४॥ १ इयमपि मूलगाथा कुत्राप्यादर्शपुस्तके नोपलभ्यते । टीकाक्षराण्युपजीव्य स्वत्र लिखिता।
HALOSHIRIGASUGERIDE