________________
प्रथमसमितिरूपा परीक्षितुमारब्धा ॥ ४२६ ॥६॥॥ 151 कथमित्याह-मार्गप्रवृत्तसधरणानां मुइंगलिकानां कीटिकानामित्यर्थः, यद् रक्षणं तत्र गतं चित्तं यस्य स तथा हस्तिना हममुक्षिप्तोऽसौ । ततो भूमौ निपतितस्य कीटिकारक्षणैकपरिणतेरशक्यरक्षं तदुपद्रवं स्वकायेन पश्यतः स्वजीवितव्यनिर
पेक्षस्य यत् पुनः पुनर्मिथ्यादुष्कृतं तेन या संवेगवृद्धिस्तस्याः सकाशाद् गतिद्विकस्य नारकतिर्यग्गतिलक्षणस्य क्षपणं । निर्लेपनमस्याभूत् तद्गतिसम्पादककानुबन्धव्यवच्छेद इत्यर्थः ॥ ४२७ ॥ ७॥
वैमानिकपु सीधादिस्वग्र्णोद्भवदेवेषु शुभमनुप्येषु च यः शुद्धाचारो निर्मलस्वावस्थोचितानुष्ठानरूपस्तत्य परिपालनायां निरतः समाहितः सन् सप्ताप्टजन्ममध्ये, तत्र सप्त देवभवाः कौशाम्बीब्राह्मणसुतजन्मप्रभृतयश्चाप्टौ मनुष्यभवा-2 स्तेषां मध्येऽष्टमे मनुष्यभवे इत्यर्थः, चक्री चक्रवर्ती भूत्वा संसिद्धो निर्वृत इति ॥ ४२८ ॥८॥ ___ अथ प्रसंगादेवेदमाहअन्नेवि महासत्ता अतियारजुयावि तप्फलं भोत्तुं। संसुद्धमग्गनिरया कालेणमणंतगा सिद्धा ॥ ४२९ ॥ __ अन्येऽपि पूर्वोक्तालकादिजीवव्यतिरिका महासत्त्वाः प्रशस्तपरिणतयोऽतीचारयुता अपि पीठमहापीठादिवत् तत्फ-| लमतीचारकार्य त्रीत्वादि भुक्त्वानुभूय । किमित्याह-संशुद्धमार्गनिरताः सन्तः कालेन भूयसाऽतीतेनानन्तका जीवाः सिद्धाः॥ ४२९॥
उपसंहरन्नाहा
555555555555555555