________________
श्रीउपदेशपदे
॥२३३॥
PROGRARIOCESARIOSIOG
स वैक्रियवादादिलब्धिमन्तमाशातयंस्तदुत्प्रेक्षितदोपोद्घोषणेनानुचिताचरणेन वाऽवज्ञास्थानमानयन् बहुशोऽनेकधा अन- शीतलवि
तसंसारिको भवति, सम्यक्त्वादिगुणघातकमिथ्यात्वादिकम्र्मोपार्जनेन दूरं सन्मार्गपराङ्मुखस्य तत्रयोपस्थापनाचार- 5 हारिदेव६ णादिति ॥ ४२३ ॥३॥
साधुनिद है अथ प्रस्तुतं सम्बन्धयन्नाह-स देवनामा साधुस्तस्मिन् संसारे तद्विपाकाच्छीतलविहारोपात्तकम्र्मोदयाद हीनो जाति5 कुलादिभिः, दुःखितश्च शारीरदुःखोपनिपातैः, प्रेषणककारी परगृहकर्मकरः सन् , तथा विफलो निष्फलतामागतः टू क्रियादिः कायक्रियावचनचिन्तारूपो भावो व्यापारो यस्य स तथाप्रायो भूत्वा मन्दमतिहिताहितविवेकशून्यमतिः॥४२४॥४
क्षपयित्वा समुच्छेद्य तकं कुकर्म शीतलविहारोपात्तं जातः कौशाम्बीमाहनसुतः कौशाम्ब्यां पुरि ब्राह्मणसूनुरिति । विद्यावान् चतुर्दशविद्यास्थानपरपारगामी, परं अगुरुको राजभवनादिषु महाजनस्थानेषु क्वचिदप्यप्राप्तगौरवः समभूत् । ततश्चास्य चिन्तासमजनि निजविषयप्रवृत्तिजनागौरवगोचरा कथमहमनपराधोऽपि जनैरित्थमेवावज्ञातः कृतः। 'ओसरण'त्ति तस्मिंश्च समये कस्यचिदहतो भगवतस्तत्र समवसरणं समजनि।श्रुतधर्मस्य चास्य निष्क्रमणं व्रतमभूत्तदन्ते ॥४२५॥५
तत्र च लोकावज्ञा । पृच्छा यथा भगवन् ! कुतो निमित्तादहमवज्ञातो जातः। निमित्तकथने च शीतलविहाररूपस्य ६ हेतो पुननिवेदने कृते परमसंवेगः समुदपादि । ततः सर्वत्र साधुसमाचारे उद्यतयोगः सोपयोगप्रवृत्तिः स बभूव ।
6 ॥२३३॥ अन्यदा शक्रस्तुतिरुद्यतयोगविषया जाता । ततः 'देवहत्थिरिय'त्ति एकेन देवेन शक्रवचनमश्रद्दधाता हस्तीभूय ईर्यापथ१ क. ख. ग. 'तत्वयोपस्थापना-' २५.-नाचरणादिति ।
USHOSHO HOROSHIRISH