________________
शपदे
श्रीउपदे
ॐ योग्यं चैत्यगृहनिष्पत्तौ समुचितमेकं, द्वितीयं तु अतीतभावं चैत्यगृहनिष्पत्तिमपेक्ष्य समुत्तीर्णयोग्यतापर्यायं लग्नो
पाटितमित्यर्थः। मूलोत्तरभावतो वा काष्ठमुपलक्षणत्वाद् उपलेष्टकादि वा ग्राह्यं जानीहि द्विविधभेदं विनाशनीयम् ।
इह मूलभावापन्नं स्तम्भकुम्भिकापट्टादियोग्यं काष्ठदलम् , उत्तरभावापन्नं तु पीठप्रभृत्युपर्याच्छादकतया प्रवृत्तम् । इत्थं ॥२३१॥ 18. विनाशनीयद्वैविध्याद् विनाशनं द्विविधमुक्तम् । सम्प्रति विनाशकभेदात्तदाह-स्वपक्षपरपक्षादि वा । स्वपक्षः साधुश्राव
कादिरूपः, परपक्षस्तु मिथ्यादृष्टिलक्षणो यश्चैत्यद्रव्यविनाशकः, आदिशब्दाद् मिथ्यादृष्टिभेदा एव गृहस्थाः पाखण्डिनश्च चैत्यद्रव्यविनाशका गृह्यन्ते । ततोऽयमभिप्रायः-योग्यातीतभेदाद् मूलोत्तरभेदात् स्वपक्षपरपक्षगतयोहस्थपाखण्डिरूपयोर्वा विनाशकयोर्भेदात् प्रागुक्तं तद्रव्यविनाशनं द्विविधभेदमिति ॥ ४१६ ॥ ___ अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह;जिणपवयणबुड्डिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदत्वं परित्तसंसारिओ होइ ॥ ४१७ ॥
जिनप्रवचनवृद्धिकरं भगवदर्हदुक्कशासनोन्नतिसम्पादकम् , अत एव(प्रभावक)विभावनं विस्तारहेतुः। केषामित्याहज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना-प्रच्छना-परावर्त्तना-अनुप्रेक्षाधर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः रक्षस्त्रायमाणो जिनद्रव्यं निरूपितरूपं, साधुः श्रावको वा परित्तसंसारिकः परिमितभवभ्रमणभाग् भवतीति । तथा हि-जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभमुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिवीजादिगुणभाजो भवन्तीति। तथा, चैत्याश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धा
द्वैविध्यम् 8। चैत्यद्र०
रक्षणफ
RSSSSS
॥२३१॥
HESALA