________________
SESSAGES
3न्तव्याग्न्यानादिभिस्तथा तथा प्रपथ्यमानः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्च सम्पद्यते । इति चैत्यद्रव्यरक्षा
कारिणो मोक्षमार्गानुकूलस्य प्रतिक्षणं मिथ्यात्वादिदोपोच्छेदत्य युज्यत एव परीत्तसंसारिकत्वमिति ॥ ४१७ ॥ ॥ अथ चैत्यद्रव्यवृद्धिकरस्य फलमाह;
जिणपवयणबुद्धिकरं पभावगं णाणदंसणगुणाणं । वलुतो जिणदवं तित्थगरत्तं लहइ जीवो ॥४१८॥ 31 पूर्वार्द्धव्याख्या पूर्ववत् । वर्द्धयन् अपूर्वापूर्वद्रव्यप्रक्षेपेण वृद्धिं नयन् जिनद्रव्यं, तीर्थकरत्वं चतुर्वर्णश्रीश्रमणसंघकर्तृविलक्षणं लभते जीवः ॥ ४१८॥ चेयकुलगणसंघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ॥ ४१९॥
पत्यं च कुलं च गणश्चेति द्वंद्वैकत्ववद्भावश्चैत्यकुलगणसंघ तत्र विषये उपकारमुपष्टंभं करोति यः प्राणी, अनाशंसी ऐहिकपारलौकिकफलाभिलापविकलः सन् । किमित्याह 'पत्तेयबुह'त्ति प्रत्येकवुद्धो वाह्यवृपभादिदर्शनसापेक्षदीक्षालाभः, 'गणहर त्ति गणधरस्तीर्थकरशिष्यो मातृकापदत्रयोपलंभानन्तरं समुद्घादितसमस्तश्रुतोपयोगः, तीर्थकरो जिन-10 पतिः, या शब्दो विकल्पार्थः, तकश्चैत्याद्युपकारको जीवो भवति । इह चैत्यं प्रतीतरूपमेव, कुलं चान्द्रनागेन्द्रादि, गणखयाणां कुलानां समानसामाचारीकाणामत एव परस्परसापेक्षाणां समवायः, संघस्तु साधुसाध्वीश्रावकश्राविकाममुदाय इति ॥ ४१९॥