________________
श्रीउपदे
योगात्स्व
शपदे ॥२२६॥
SSAGRUHAGRAIGANGANAGE
पार्थकमापद्यत इत्याशंक्याह-औषधज्ञातेन मेघकुमारादिदृष्टान्तेभ्यो दृष्टान्तान्तरभूतेन पुनर्द्वितीयवारमेष एवान्यूना- शुद्धाज्ञा६ धिको भवतीति ज्ञेयम् । न चैवं कश्चिद् दोषः, उपदेश्यत्वादस्य । यथोक्तम्-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य न हुँति पुणरुत्तदोसा उ॥१॥” इति ॥ ३९२॥
कार्य संसि__ एतदेव समर्थयन्नाहा
|द्धिख्यापई एत्तो उ इओ वीरा कहिंचि खलिएवि अवगमे तस्स । तह एयजोगउ च्चिय हंदि सकज्जे पयटिंसु ॥३९३॥ नम्. ___ अत एव तदभ्यासस्याभिलषितहेतुत्वाद् हेतोरितोऽशुभानुबन्धाद् वीराः शिवशर्मस्पृहावन्तो रुद्रक्षुल्लकादयः, कथचित् तथाविधभव्यत्वपरिपाकाभावात् स्खलितेऽपि निर्वाणपुरप्रापकसमाचारस्य खण्डनेऽपि जाते, अपगमे व्यवच्छेदे
तस्य स्खलितस्य सति, तथा प्रागिव एतद्योगादेव शुद्धाज्ञायोगरूपात्, 'हंदीति' पूर्ववत्, स्वकार्ये निर्वाणपुरपथप्रवृ६ त्तिरूपे प्रावर्तिषत प्रवृत्तवन्त इति ॥ ३९३ ॥ ___ तानेव दर्शयतिसाहुपदोसी खुद्दो चेतियदवोवओगि संकासो । सीयलविहारिदेवो एमाई एत्थुदाहरणा ॥ ३९४ ॥ ___साधुपद्वेषी क्षुल्लको लघुसाधुरूपः चैत्यद्रव्योपयोगी संकाशः शीतलविहारी देवः। एवमादीन्यत्र प्रस्तुते उदाहरणानि ज्ञात-2 ॥२२६॥ व्यानि। आदिशब्दाद् मरीचि-कृष्ण-ब्रह्मदत्तादिजीवा आज्ञाविघटनानन्तरघटितघटिष्यमाणशुद्धाज्ञायोगा गृह्यन्ते ३९४॥3