________________
जन्ममु तत्कर्मनिष्ठापनं साधुप्रद्वेषप्रत्ययोपार्जितं लाभान्तरायदौर्भाग्यादिकानुवन्धव्यवच्छेदः संजात इति॥३९८॥४॥
तत्र च जन्मनि तीर्थकरस्य भगवतः कस्यचिद् योगे पृच्छा पूर्वजन्मवृत्तान्तविपया तेन कृता । तदनु कथने भग-15 यता, सम्बोधिः पुनाधिलाभरूपः समुद्घटितः । जातवैराग्यश्च पप्रच्छ-किमिह साधुप्रद्वेषापराधे प्रायश्चित्तमुक्तरूपं विधेयम् । भगवानाह-तद्वमानस्तेपां साधूनामात्मापेक्षया वहुत्वेन मननं प्रायश्चित्तमिति । ततः पञ्चशतवन्दनाभिग्रहः पद्यानां साधुशतानां प्रतिदिवसं वन्दनार्थोऽभिग्रहो गृहीतो विनयेन साधुविपये कर्त्तव्य इति ॥ ३९९ ॥ ५॥
कथमप्यसम्प्राप्तावभिग्रहस्य 'अभुंज'त्ति तदिनेऽन्नपानपरित्यागस्तस्य जायते । एवं चासौ स्थिरप्रतिज्ञः प्रायेणानुपजीवितभोजनः 'छम्मास'त्ति बोधिलाभकालात् पण्मासान् यावज्जीवित्वा 'काल'त्ति कालं कृत्वा ब्रह्मसुरो ब्रह्मलोके देवतया | उत्पन्न इति । तत्रापि तीर्थकरभक्तिर्महाविदेहादिपु नन्दीश्वरादिचैत्येषु च सततमेव भगवतामहतां सर्वजगज्जीववत्सला-1 नामपारकरुणारसक्षीरनीरधीनां स्मरणमात्रोपनीतप्रणतजनमनोवाच्छितानां भक्तिर्वन्दनपूजनधर्मश्रवणादिरूपा समा| सीत् । कालेन ततश्च्यवनम् । चम्पायां पुरि चन्द्रराजसुतः समुत्पन्न इति ॥ ४०० ॥ ६॥
समुत्पन्नस्य च तस्य बालस्य सतः साधुदर्शनमभूत् । दृष्टेषु च तेषु भवान्तरसंस्कारात् प्रीतिः प्रतिवन्धः, स्मरणं पूर्व-18 भवस्य, अधृतिश्चरणरक्षणरूपा तद्विरहे साधुदर्शनाभावे समजनि । ततः पितृभ्यां प्रियसाधुरेप इति नाम कृतम् । वर्द्धने वालभावपरित्यागरूपे प्रव्रज्या दीक्षा साधुप्रव्रज्या तस्यां सम्पन्नायां सत्यामभिग्रहग्रहणं यथा सर्वाङ्गैर्मया साधुविनयः कर्तव्य इति ॥ ४०१ ॥७॥
ॐरॐॐॐॐॐ