________________
श्रीउपदे
शपदे
॥२२७॥
BOROSHIRISHOIDOS
पर्यायेण राहुरिव स्वभावादेव मलिनप्रकृतिरेको रुद्रनामा क्षुल्लकः समभूत् । स च तेषु तेषु साधुसमाचारेषु प्रमाद्यन् रुद्राल्लुकॐ स्मारणवारणनोदनप्रतिनोदनादिभिरनवरतमपरसाधुभिः शिक्षापणायां क्रियमाणायां साधुप्रद्वेषी शिक्षापकसाधुविषये निदर्शनम. तीव्रमत्सरः समजायत । अन्यदा च तेन सर्वमपि तं गच्छमुपहन्तुमिच्छता पापेन पानभाजने विषं निक्षिप्तम् । तस्मिंश्च निक्षिप्ते सति सह देवेन हिताहितचिन्तकेन वर्त्तते यो गच्छः स सहदेवस्तद्भावस्तत्त्वं तत् समभूत् । कथम् । आलुका
हस्ते आलुकायां भाजनविशेषे साधुभिर्जलादानार्थ हस्ते प्रसारिते सति साधना निवेदना कृता आकाशान्वितया वाचा, 6 यथा मा गृहीततज्जलं, विषदोषदूषितत्वादस्य केनेदमसमंजसमाचरितमिति विमर्शव्याकुलेषु साधुषु देवताकथना च
संजाता, यथा, रुद्रक्षुल्लकेनैतदनुष्ठितमिति । ततो 'निच्छूढोत्ति गच्छान्निष्काशितः स्थूलापराधत्वात् तस्य । तदुक्तम्" "तंबोलपत्तनाएण माहु सेसाविउ विणासेज्जा। निजूहती तं तू मा अन्नोवि तहा कुज्जा” इति ॥ ३९५ ॥१॥ . टू गच्छान्निष्काशितस्य च तस्योन्निष्क्रमणं दीक्षात्यागः । ततो व्याधिर्जलोदरादिरूपः, मरणं प्राणत्यागलक्षणं सम्पन्नम्। * मृतस्य च नरकेषु सप्तसु रत्नप्रभापृथिवीप्रभृतीषु उपपातो जन्म च बभूव । कुत्सिततिर्यग्भ्यः "अस्सण्णी पढमं"
इत्यादिग्रन्थोक्तेभ्यः सकाशात् , कीदृशेभ्यः, तथा तथा दाहवाहबन्धनोत्कर्त्तनादिभिः प्रकारैर्दुःखप्रचुरेभ्यः॥३९६॥२॥ __ एकेन्द्रियेषु पृथिवीकायिकादिषुप्रायो बहून् वारान् कायस्थितिरसंख्योत्सपिण्यवसपिण्यादिरूपा तस्य समभूत् ३९७॥३ __ बर्बरा बबरकुलवासिनो म्लेच्छाः, पुलिन्दा नाहलाः पर्वताश्रयवासिनः तरुपत्रप्रावरणा म्लेच्छा एव, चण्डालचर्म-5 ॥२२७॥ काररजकदासभृतकास्तु प्रतीतरूपा एव, ततस्तेषु । तदनन्तरं चूर्णपुरे श्रेष्ठिसुतः समुत्पन्नः। तरुपत्रप्रावरणम्लेच्छादि
CLOSOSASTOPOMOROC