________________
ఫోటో
उदाहरणान्येवानुक्रमेण भावयन् रुद्रोदाहरणमेवाश्रित्य गाथाष्टकेनाह; -
रुदो सिक्खवणाए साहुपओसी विसम्मि सादेवं । आलुगहत्थे साहण देवयकहणाए निच्छूढो ॥ ३९५॥ १ ॥ उन्निक्खमणं वाही मरणं नरगेसु सत्तसुववातो । कुच्छियतिरिएहिंतो तहा तहा दुक्ख पउरेहिं ॥ ३९६ ॥१॥ एगिंदिएसु पायं कायठिती तह ततो उ उद्वे । सङ्घस्स चेव पेसो ठाणेसु इमेसु उववन्नो ॥ ३९७ ॥ ३ ॥ बवरपुलिंदचंडाल चम्मगररयगदासभियगेसु । चुन्नउरे सेट्ठिसुओ एत्तो तक्कम्मनिट्ठवणं ॥ ३९८ ॥ ४ ॥ तित्थयर जोगपुच्छा कहणे संबोहि किमिह पच्छित्तं । तब्बहुमाणो पंचसयवंदणाभिग्गहो विणए ॥ ३९९॥ कहवि असंपत्तीए अभुंज छम्मास काल वंभसुरो । तित्थयरभत्ति चवणं चंपाए चंदरायसुओ ॥ ४०० ॥६॥ | बालस्स साहुदंसण पीती सरणमधिती य तविरहे । पियसाह नाम वण पवज्जाभिग्गहग्गहणं ॥ ४०१॥७॥ (पेरिवालण आराहण सुकाई जहकमेण उववाओ । सवत्थागम पवज्जसेवणा सिद्धिगमणं ति ॥४०२॥८॥) इह क्वचिद् गच्छे स्वस्थसलिलोज्वलातुच्छ साधुसमाचारे, अत एव समुच्छिन्नस्वपक्षपरपक्षगतसर्वक्लेशे नभस्तल इव स्फुरितविमलमङ्गले महीमण्डलमध्योपलब्धशुद्धप्रसिद्धिबुधे देवमानवमान्यगुरौ प्रपंचितकाव्ये पूर्वविशुद्धानुष्ठानोऽपि 1 यमपि गाया समरसमीपस्थे ष्यादर्श पुस्तकेषु नास्ति, टीकाव्याख्यानानुरोधेन तु संदभ्यान लिखिता ।