________________
श्रीउपदे
शपदे
॥२२२॥
CASSENGERRAGRA
इत एवाशुभानुबन्धस्य भवपादपमूलत्वाद् एतद्व्यवच्छेदे च भवस्य व्यवच्छिन्नत्वाद् हेतोः, एतस्मिन्नशुभानुबन्ध- वानप्रस्थव्यवच्छेदे यत्नो निन्दागर्हादिना प्रयत्नोऽतिशयेन शेषानुष्ठानमपेक्ष्य शेषकाणामपि तीर्थान्तरीयाणां वर्तते, किंपुनर- दृष्टान्त० स्माकं जैनानामित्यपि शब्दार्थः । अत्रानुबन्धव्यवच्छेदे द्वौ सज्झिलको भ्रातरौ वानप्रस्थौ "ब्रह्मचारी गृहस्थश्च वान
प्रस्थस्ततो यतिः।" इत्याश्रमक्रमापेक्षया तृतीयाश्रमवर्तिनौ वानप्रस्थापनवन्तावुदाहरणम् ॥ ३७७ ॥ र अंगिरसगालवावाणपत्थ लहुगस्स जेट्ठवणगमणं। निग्गम कुसादिहेउं तस्सियरपडिच्छणं चेव ३७८॥१॥ 5 कालातिकम भुक्खा दाडिमगह आगमो उ इतरस्स। वंदण पासणपुच्छा एत्तो पच्छित्ति णो वंदे ३७९॥२॥
देह इमं गच्छ निवं मग्गाहि स दूर पादलेवो त्ति। गमणं निवमग्गण धम्मसत्थि च्छेओ उ हत्थाणं३८०॥३ - तत्तो आगम चिण्णवतोसि वंदण णतीए पहाणं तु।हत्थुल्लुब्भण साहण पाणायामे तहा भावो॥३८१॥४] पुच्छा किंणो पढमं असुद्धितो तं वतित्ति गुरुदोसो।किरियापत्थाहरणाणअन्नहाऽवेतिअणुबंधो॥३८२॥५,
इह क्वचिद् मागधादौ मण्डले आशिरसगालवी ब्राह्मणसुतौ परिपालिताद्याश्रमद्वयौ सन्तौ वानप्रस्थावभूताम् । अन्यदा लघुकस्य भ्रातुर्गालवनाम्नः कुतोऽपि प्रयोजनात् स्ववनषण्डाज्येष्ठवनगमनमाङ्गिरसवनावतरणं समजायत । तस्मिंश्च समये निर्गमः स्वकीयवनात् कुशादिहेतु कुशादयो दर्भकन्दमूलफलजलेन्धनादयस्तापसजनयोग्यसमाहरणीयत्वेन हेतवो ॥२२२॥ यत्र तत्तथा क्रियाविशेषणमेतत् । तस्य ज्येष्ठभ्रातुः इतरप्रतीक्षणमेवेतरेण तत्रस्थेनैव विलम्बनमकारीति ॥an. " .