________________
-
___ अथास्य सम्यग्रूपतामेव भावयति;
जमिणं असप्पवित्तीए दवओ संगयंपि नियमेण । होति फलंगं असुहाणुवंधवोच्छेयभावाओ॥ ३७५॥ 81 यस्मादिदं मम्यग्ज्ञानमसत्प्रवृत्त्या प्रवलावश्यवेद्यचारित्रमोहोदयादिन्द्रियानुकूलाचरणरूपया द्रव्यतो मनोरुचिविक-18 लवेनाप्रधानभावात् संगतमपि संयोगभागपि नियमेनैकान्तत एव भवति फलांगं मोक्षलक्षणफलनिमितम् । कुत इत्याह-अशुभानां ज्ञानावरणादिपापप्रकृतीनामनुवन्ध उत्तरोत्तरवृद्धिरूपस्तस्य व्यवच्छेदस्त्रुटिस्तस्य भावात् ॥ ३७५ ॥
अशुभानुवन्धमेवाश्रित्याहा18/एसो य एत्थ पावो मूलं भवपायवस्स विन्नेओ। एयम्मि य वोच्छिन्ने वोच्छिन्नो चेव एसो त्ति ॥३७६॥ 6] एप चाशुभानुवन्धः पुनरत्र सम्यग्रूपज्ञानादशुभानुबंधव्यवच्छेदे प्रस्तुते पापोऽत्यन्ताधमो मूलमादिकारणं भवपा-12
दपस्य संसारविपवृक्षस्य नरकादिदुःखफलाकुलस्य विज्ञेयः । एतस्मिंश्चाशुभानुवन्धे व्यवच्छिन्ने सम्यग्ज्ञानतो व्यव-13 च्छिन्नश्चैवोपरत एवैप भवपादप इति । विपर्यासजलसिच्यमानमूला एव हि क्लेशपादपा दुःखलक्षणाय फलाय कल्पन्ते। सम्यग् ज्ञानदहनदह्यमानमूलास्तु त्रुटितसकलफलदानशक्तयो वन्ध्यभावापन्ना असत्कल्पा एव जायन्त इति ॥ ३७६ ॥
एवं सति यत्सिद्धं तदर्शयति;एत्तो चिय एयम्मी जत्तोऽतिसएण सेसगाणं पि । एत्थ दुवे सज्झिलगा वाणप्पत्था उदाहरणं ॥३७७॥
SAUSASHISHISEISAUSAISHISLAS