________________
दिय नियभज पच्छा मग्गामि जंपियं तीसे । इय भणिऊणमइगओ नियगेहं, पुच्छिया सा य ॥ ४९६ ॥ अइनिउणबुद्धिजुत्ता पाएण हवंति (इत्थ) नारीओ। तो चिंतियमेईए वहविहवो परवसो होही ॥ ४९७॥ एकेकम्मि गिहम्मी पइदिवम भोयणं तुमं मग्ग। दीणारदक्खिणं तह पजत्तं एत्तिएणावि ॥ ४९८॥ इय भणिओ सो तीए रायाणं विन्न
र तह चेव । राया भणइ किमेवं अइतुच्छं मग्गियं तुमए? ॥ ४९९ ॥ मइ तुढे मग्गिजइ रजं चलधवलचामराडो । विष्पकुलुप्पन्नाणं किमम्ह रज्जेण सो भणइ ॥ ५०० ॥ पढमं नियंगेहम्मि य तो रण्णा भोयणं सदीणारं । दिण्णं तओ कमेणं अंतेउरिगाइलोएणं ॥५०१॥ बत्तीस सहस्सा नरवईण वहुया कुडुंबकोडीओ । तत्थ निवसंति नयरे तप्पज्जतं नमो जाइ ।। ५०२॥ छण्णवई गामाणं कोडीओ तत्थ कुलसहस्साई । कइया भारहपज्जंतमेस संजाहिहि वराओ? ॥ ५०३ ॥ तइया वाससहस्सं संभवई आउयं नराण परं। कह एयकालजीवी नयरस्सवि लहइ पजंतं? ॥ ५०४॥ एवं पुणरवि दुलहं जह चकिगिहम्मि भोयणं तस्स । तह मणुयत्तं जीवाण जाण संसारकतारे॥५०५॥ | अयं चात्र पूर्वाचार्यकृतो विशेषोपनयो दृश्यते; यथा स साधितसकलभरतो ब्रह्मदत्तश्चक्रवर्ती, तथा निखिलजीवलोकमध्यसमुज्जृम्भितधर्मचक्रवर्तित्वसाम्राज्यस्तीर्थकरः । यथासौ महाटवीपर्यटनपटुर्वटुः, तथा नरनारकादिपर्यायभाजि अनर्वापारे संसारेऽनेकधा भ्रान्तपूर्वोऽयं जीवः । यथा स चक्रवर्तिदर्शनदायको द्वारपालः, तथा मिथ्यात्वमोहादिधातिकर्मवियरः। यथा चासावन्यभार्यासक्तं तमनिच्छन्ती भोजनमात्र एव संतुष्टं चकार ब्राह्मणी, तथाऽमुं
1फ 'नियगेई चिय।
15255555