________________
श्रीउपदे-15
शपदे
॥२०॥
वारस वासाणि चार मुकाउ कुसुमबुट्टीओ। वर्तमायरस । तखणखितेणं तर
लक्खसंखोवलक्खिजभडमुंडओ। जाउ जमनयरलोयाण परमूसवो, भीसणो ताण दुन्हवि बलाणाहवो ॥४८॥ तत्तो
१चोल्लकमुहत्तमेत्ता दई भंग बलस्स निययस्स । धिद्वत्तणेण दीहो पहाविओ बंभदत्तस्स ॥ ४८१॥ वावल्लभल्लसेल्लाइएहिं सिरि
निदर्शनम्. बंभदत्तदीहाण । वटुंते समरभरे अच्छेरकरे सुरनराणं ॥ ४८२॥ नवरविमंडलसन्निभमईवनिसियग्गधारमइघोरं । परचक्कक्खयकारगमारूढं करयले चकं ॥ ४८३ ॥ जक्खसहस्साहिट्ठियमह पंचालाहिवंगजायस्स । तक्खणखित्तेणं तेण दीहसीसं तओ छिण्णं ॥ ४८४ ॥ गंधवसिद्धखेयरनरेहिं मुक्काउ कुसुमवुट्ठीओ.। वुत्तं जहेस चक्की वारसमो इण्हिमुववन्नो ,
॥४८५॥ कंपिल्लपुरस्स बहिं बारस वासाणि चक्कवट्टिमहो । जाओ य अइमहंतो चोदसरयणाहिनाहस्स ।। ४८६ ॥ ६ नवनिहिपहुणो तस्सन्नया उ भोगे निसेवमाणस्स । देसाहिंडणदिवो समागओ माहणो एगो ॥ ४८७ ॥ सो तस्स अणे-4
गेसु ठाणेसु विहियविविहसाहेजो। अच्चंतभत्तिमंतो य आसि परमं पणयठाणं ॥ ४८८ ॥रायाभिसेयमहिमाइ वट्टमारणीइ वासबारसगं । चक्की तेण न दिट्ठो अलद्धदारप्पवेसेणं ॥ ४८९ ॥ तप्पजते वाढं निसेवमाणेण दारपालनरं । तय
गुग्गहेण दिवो वारसमे वासरे राया ॥४९०॥ अण्णे भणंति जाहे न लहइ सो दंसणंपि चक्किस्स । तो जिण्णुवाहणाओ वंसे दीहम्मि विलएइ ॥ ४९१॥ वहिनिग्गमसमए सो रण्णो जे चिंधवाहया तेसिं । मिलिओ नियचिंधकरो पहाविओ उग्गवेगेण ॥ ४९२ ॥ निज्झाइओ य रण्णा किमियं चिंधंति चिंतियं तेण । पुट्ठो य तेण भणियं तुह सेवाकालमाणमिणं ॥ ४९३ ॥ एत्तियउवाहणाओ घटाओ तं निसेवमाणस्स । न य दसणमुवलद्धं कहिंचि तुह देव ! चलणाणं
॥२०॥ ॥४९४ ॥ सकयण्णुयाइ तेणं पुन्वयारे मणे सरंतेणं । भणिओ संतुट्ठमणेण भद! मग्गाहि वरमेगं ॥ ४९५॥ आपु