________________
एतादृशाः सर्वगुणसम्पन्नसकलदर्शनपारावारीणतार्किकशिरोमणितपोमूर्तिप्रभृतिगुणवन्तो मूलकर्तृत्वेन-टीकाकर्तृत्वेन चैव ग्रन्थवैदाशिष्ट्यमविसंवादमेव ।
२-ग्रन्धस्य बाह्याभ्यन्तरखरूपम् । | १-वहिरङ्गम्-मूलम्-उपदेशपदनामकम् , प्राकृतं आर्यापद्यमयम् , एकोनचत्वारिंशदधिकसहस्रसङ्ख्याकगाथाप्रमितम् । टीका च मुग्पसम्बोधनी नामधेया, संस्कृतगद्यमयी भूयोभूयः सविस्तरप्राकृतसंस्कृतभाषाबद्धसुमनोहरपद्यगद्यरूपकथानकपूर्णा, प्रायश्चतुर्द-15
शसहस्रपरिमिता। हुा २-अन्तरगम्-विषयश्चास्य चतुर्वनुयोगेषु प्रधानतया धर्मकथानुयोगात्मकोऽवबोध्यः, अनेकधौपदेशिकत्वस्य तु ग्रन्थावलोकनं | (प्रतिभूः।
"क्रोधादिकलुपकपायकरालपातालभीपणे जन्मजरामरणनीरपूरपूरिते महामोहावर्तगर्त्तपतितानन्तजन्तुसन्तानसंङ्कटे नानाविधाधिव्याधिव्यावाधासहस्रकरजलचराकुलेऽनर्वापरपारसंसारपारावारे" [इति श्रीनवतत्वभाष्यवृत्त्युक्तस्वरूप संसारे-सुदुर्लभमज्ञानप्रमाददोपप्रभवप्रतिपातेन, सुदीर्घकेन्द्रियादिकायस्थित्यवगुण्ठितसंसारचक्रवालपरिभ्रमणान्तरिततया समयप्रसिद्धेश्वोल्लकपाशकादिदृष्टान्तैरतिदुगमादपुनरुत्पत्तिकं धर्मश्रवणादिसामग्र्युपहितं विपुलपुण्यप्राग्भारलभ्यं प्रकृतितनुकषायत्वादिगुणसमाजेनावाप्य नरभवं, सर्वज्ञ|भाषिते तपारणागनुष्टाने धर्म, संसेव्यगुरुकुलवासं परिज्ञायप्रवचनानुयोगं सत्राज्ञानतिक्रमेण विधेयो यथाशक्त्युद्यमो धर्मपरीक्षाद:|रिति विभाव्य, मनुष्यभवदुर्लभतात आरभ्य मोक्षपर्यवसानफलस्य सम्पूर्णोपदेशः प्रपश्चितो यद्यप्यनतिसङ्केपेण परहिताधाननिबिड
SESEOSESLOSTISOSLA STOG