________________
वक्तव्यं
श्रीउपदेशपदे
किञ्चित्
ॐ
उलो-[प्राकृतात्मकः ], (२०) तीर्थमालास्तवः। टीकादि-(२१) ललितविस्तरापलिका, (२२) अनेकान्तजयपताकाटीप्पनकम्, (२३) देवेन्द्रनरकेन्द्रप्रकरणवृत्तिः, (२४) धर्मबिन्दुविवृत्तिः, (२५) योगबिन्दुवृत्तिः, (२६) कर्मप्रकृतिविशेषवृत्तिः [टीप्पनं ], (२७) सार्धशतकचूर्णिः, (२८) उपदेशपद्-सुखसम्बोधनीवृत्तिः। श्रीउदयप्रभसूरिकृतप्रवचनसारोद्धारविषमपदपर्यायस्य संशोधकत्वमप्येतेषां तत्तद्वन्थान्ते । अन्या अपि भवेयुश्चेत्केन निवारयितुं शक्यं तत्सम्भावनाविषयम् ।
'प्रतिभा-साम्प्रतं समुपलभ्यमानाभिरनन्तरोक्तामिरनेकामिः कृतिभिरेव तत्रभवताम् सूरिपुरन्दराणां संस्कृतप्राकृतभाषाधीनत्वं, व्याकरण-साहित्य-न्याय-चरणकरणानुयोगधर्मकथानुयोगेष्वेवञ्च द्रव्यानुयोग-गणितानुयोगादिपु पारङ्गतत्वं, सकलतत्रशास्त्रपारावारपारीणत्वञ्च, जनैर्गीयमानं तार्किकशिरोमणित्वं, निस्पृहावधित्वं, त्यागित्वञ्चानुभूयतेऽत एवासाधारणे दार्शनिकवैदुष्ये संशयल
वस्थापि कावकाशः। ६ अणहिल्लपुरे जातजैनतत्वाभिरुचेःसिद्धराजनृपस्य कोविदालतपर्पदि परमतवादिनोनेके पराभूता यैर्यैश्च तत्रैव दिगम्बरमतचक्र
वर्तिकुमुदचन्द्रोपि चतुरशीतिवादैः पराभूय, तन्नगरतत्पदप्रवेशाभावः कारितः, यैर्भूरिजिनबिम्बप्रतिष्ठा कृता, बहुविंद्वन्मुनिभ्य । आचार्यपदं समर्पितं । ते श्रीजैनशासनानवद्योन्नतिकारका वादिविरुदधारिश्रीअजितदेवसूरिखनामप्रख्यापकाः श्रीमत्पर्ट विभूषितवन्तः । ____अपरञ्च-यैः प्रमाणनयतत्वलोकालङ्कारामिधतर्कप्रन्थं निर्माय, खोपज्ञ ८४००० चतुरशीतिसहस्रपरिमितया स्याद्वादरत्नाकरनाम्या टीकया विभूष्यानेकानेकमतवादिवदनपिधानं कृतमद्ययावत्तथैव भूयते; ते प्रभुवादिदेवसूरयोपि श्रीमच्छिष्यत्वेन प्रतीत एव ।
1 संदेहास्पद टीकाकर्तृकत्वेन । २ श्रीवादिदेवसूरिभिः पराभूतइत्यप्यन्यन्न ।