________________
एवश्व-आज्ञायाह्यानां ज्ञानादिलाभप्राप्त्यभावत्वम् । धर्मवीज-वैयावृत्य-अष्टप्रवचनमातृ-पञ्चमहायत-अणुव्रत-रात्रिभोजनविरमणदावत-येबद्रव्यभक्षकरमाफलादि-असद्हत्व-गुरुकुलवास-मुमुक्षुणां निरमिग्रहत्वेन क्षणमपि न स्थेयं, यतनाप्रभृत्यनेकप्रबन्धस्वरूपम् । । तथा साम्प्रतीनानां चारित्रादिधर्माभाववादीनां सयौक्तिकत्वेन सिद्धान्तमर्यादया खण्डीकरणं, पञ्चमारकपर्यन्तधर्मावस्थितिरचलेति
का प्रदर्शनम् ।
पासण्डवगुले करालकलिकालेपि गीतार्थाधाज्ञायोगिनां स्थैर्यावस्थानवोधस्तद्विधिश्च । पञ्चमकालभावप्रदर्शकस्वप्नाष्टकविवरणम्-सूत्रादिरानदायक-प्राहकस्वरूपयुता व्याख्यानविधिरिति ।
विशपतो तज्जत्यर्थ समीपस्था मत्कृता विपयसूचीरवलोकनीया । अन्यच्च बहुभिः पूर्वपुरुपैर्मेधाविमिजैनाचार्येस्स्वस्वनिर्मितग्रन्थादिपु तत्तद्विपयपोपणाय साक्षीतयोद्धृतानि एतद्न्थवाक्यानि यावदपूर्वप्रन्थशतग्रथनप्रभाववितीर्णन्यायाचार्यपद्धारककाशीविबुधविजयावानन्यायविशारदोपाधिभिर्महामहोपाध्यायः श्रीमद्यशोविजयगणिभिस्वसन्हब्धपरःशतग्रन्थेष्वनेकनास्य ग्रन्थस्य प्रामाण्यार्थमुल्लेरोन न पर्याप्तं किन्तु-अयमेव प्रन्थो नवनीतरूपपिण्डीकृत्य स्खोपज्ञवृत्यलङ्कृत उपदेशरहस्यामिधानेन सङ्कलितो (मुद्रितो) दृश्यते ।
अस्मादितरत्कि प्रामाण्यमार्गणमस्य वैशिष्ट्ये।
OSS SHASHASAG255ROSLAS
-