________________
श्रीउपदे
वक्तव्यं किञ्चित
शपदे
IXI
अस्य ग्रन्थस्य प्रणेतारश्च श्रीहरिभद्रसूरय एव प्रभावकपुरुषाः। यद्यपि एतदेवामिधानभूषिता भूरयः सूरयो बभुवुः, परमेते तु ये याकिनीमहत्तराधर्मसूनुत्वेन विरहाङ्कपदेन च प्रसिद्धीभूताः, येषां च पूज्यपादानाम्-तार्किकशिरोमणिनिस्पृहैकाप्रणीश्रीमुनिचन्द्रसूरिः, वादिदेवसूरिः, सार्वत्रिकोटीश्लोकग्रन्थनिर्मात्परमाईतकुमारपालभूपालप्रतिबोधककलिकालसर्वज्ञप्रभुश्रीहेमचन्द्रसूरिः, मुनिरत्नसूरिः, जिने
श्वरसूरिः, मलयगिर्याचार्यः, मानदेवसूरिः, अभयदेवसूरिः, दाक्षिण्यचिह्नसूरिः, विजयसिंहसूरिः, लक्ष्मणगणी, मुनिसुन्दरसूरिः, प्रभान8 न्दसूरिः, प्रद्युम्नसूरिः, मुनिदेवसूरिः, प्रभाचन्द्रसूरिः, गुणरत्नसूरिः, कुलमण्डनसूरिः, राजशेखरसूरिः, जिनदत्तसूरिः, समयसुन्दरगणी,
मणिभद्रमुनिप्रवरः, रत्नशेखरसूरिः, न्या० वि०-न्यायाचार्यमहोपाध्यायश्रीमद्यशोविजयगणी, उपा० श्रीविनयविजयः, उपा० श्रीधर्मसागरः, क्षमाकल्याणमुनिः, विजयलक्ष्मीसूरिः, इत्याद्यनेकैः प्रभावकपूर्वसूरिमिः,
श्रीसिद्धसेन-हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः। येषां विमृश्य सततं विविधान् निबन्धान शास्त्रं चिकीर्षति तनुप्रतिभोपि माक् ॥ १ ॥ नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुतज्ञानश्रीसमलवृताः सुविशदाचारप्रभाभासुराः। येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसम्पूर्णया भव्यस्येऽह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥ १॥
SHAHAHA
१सूरिशकान् तन्थान् प्रति चामेयं सम्मानस्वं-पूज्यनिर्मितानेकग्रन्थोपरिकृतटीका-पक्षिका-टीप्पनकादिभिरेवोररीक्रियते। तथा च;'हरिभद-मुरि-कयगंथजिणिवक्खाणियनियबुद्धिं । सो मुणिचंदु-"(श्रीवादिदेवसूरिस्तुतौ)" २ नामसवाहे च न चिन्त्य. पौर्वापर्यक्रमप्रमाद ।