________________
नमोनमः श्रीसिद्धार्थपार्थिवकुलनन्दनज्ञातनन्दनवर्द्धमानस्वामिने । परमकारुणिकपूज्यपादाचार्य श्रीमद्विजयकमलसूरिवराय नमः ॥ “वक्तव्यं किञ्चित्” ।
यथास्थितान्मत वस्तुवेदिने । निराकृताऽशेषविपक्षवादिने ॥ विदग्धमध्यस्य मूढतारये । नमोस्तु तस्मै हरिभद्रसूरये ॥ १ ॥
सुविदितमेतद्यद्भुत, संशोधकेन सम्पादकेन प्रकाशकेन वा किमपि संक्षेपेण विस्तरेण वा - ग्रन्थ - प्रन्थकारादिविषयकस्वानुभवः स्वविचार प्रद: ! इत्यनुसृत्यात्राने कविप यप्रदर्शक स्यास्योपदेशपद्महाप्रन्थस्यानुभवतदुद्भुतविचारायाविर्भावनाय (ॐ) प्रन्थप्राधान्यम् (हाँ) | मुद्रणविपयीकृतेस्मिन् प्रन्थे प्रसानुपाति निवेदनम् - इति द्विधा विभज्य वक्तव्यं प्रस्तूयते-
(ॐ) ग्रन्थप्राधान्यम् ।
अपि च प्रन्थस्य निर्मातुः प्रन्थस्य वाह्याभ्यन्तरस्वरूपस्य च कथनेनालंभविष्णु । आयवक्तव्याधिकारे प्रन्थकारः प्रन्थकर्तुर्नाम, सत्ताममय: स्थानम्, जाति, धर्मः, योग्यता, कृतय इत्यादिपर्यालोच्यम् । तत्र - ग्रन्थनिर्मातारः ( मूलकाराः ); -