________________
गई गउत्ति ॥ १०२ ॥ परकम पोढमिहारुहित्ता खणेण कम्माइं निहोडइत्ता। सयुत्तमं णाणसिरि लहित्ता तिन्नो भवं सो
भरहो नरिंदो॥ १०३ ॥ जो एत्थ बीओ पुण बंभदत्तो नियाणओ चिक्कणमजणित्ता। मिच्छत्तचारित्तविघाइकम्मं सो दातवसो दुक्खपहे पविट्ठो ॥ १०४ ॥ इति ॥ ३५७ ॥ . ML उपसंहरन्नाह;| कयमेत्थ पसंगणं सुद्धाणाजोगतो सदा मतिमं । वटेज धम्मठाणे तस्सियरपसाहगत्तेण ॥३५८॥
कृतं पर्याप्तमत्राज्ञामाहात्म्यवर्णने प्रस्तुते प्रसङ्गेन दैवपुरुषकारस्वरूपनिरूपणादिना, शुद्धाज्ञायोगादुक्तस्वभावात् || मदा सर्वकालं मतिमान् अतिशयबुद्धिधनो वर्तेत प्रवृत्तिमान भवेद् धर्मस्थाने सम्यक्त्वादिप्रतिपत्तिलक्षणे । अथ हेतुमाह-तस्य शुद्धाज्ञानुसारिणो धर्मानुष्ठानस्य स्वल्पस्यापीतरप्रसाधकत्वेनोत्तरोत्तरदेशविरत्यादिधर्मानुष्ठाननिष्पादकत्वेन ॥ ३५८॥
एतदेव भावयति;तस्सेसो उ सहावो जमियरमणुवंधई उ नियमेण। दीवोव कज्जलं सुणिहिउत्ति कज्जंतरसमत्थं ॥३५९॥ । तस्योक्तलक्षणस्य धर्मानुष्ठानस्यैप त्वेप एव वक्ष्यमाणस्वभावलक्षणं यदितरधर्मानुष्ठानमनुवनाति न केवलं स्वयं भवतीति चकारार्थः, नियमेनाव्यभिचारेण कार्यान्तरसमर्थमित्यत्रापि संवध्यते, ततः कार्यान्तरसमर्थमुत्तरोत्तरसुगतिलाभ