________________
श्रीउपदे
शपदे
5 लक्षणम् । दृष्टान्तमाह-दीप इव प्रदीपवत् कज्जलं प्रतीतरूपमेव, सुनिहितोऽनिवातस्थाननिवेशित इति कृत्वा कार्या
न्तरसमर्थ प्रस्तुतप्रकाशमपेक्ष्य यत् कार्यान्तरं तरुणीनयननिर्मलताप्रधानादि तत्सम्पादकमिति । यथा-प्रदीपः सुनिहितोऽवश्यं कार्यान्तरसमर्थ कज्जलमनुबध्नाति तथा प्रस्तुतमनुष्ठानमप्यनुष्ठानान्तरमिति ॥ ३५९ ॥
आज्ञावनोपसंहरणम्
॥२१७॥
SRCHURCESSURESS
इति समाप्तो मुद्रणसौकर्यायास्मन्मतिकल्पितः प्रथमो विभागः। CERSBEREICIENNETESTETTEN
॥२१७॥
इति श्रीमन्मुक्तिकमलजैनमोहनमालायां पुष्पम् १९. प्राप्तिस्थानम्-श्रीमन्मुक्तिकमलजैनमोहनज्ञानमन्दिरम्-कोठीपोल-वडोदरा.