________________
REC
ARMEREOGRAIGNI
णम्मि । सो पुरिमतालनामम्मि इन्भपुत्तो समुप्पन्नो ॥७२॥ निसुणिय धम्मो भवचारगाओ दूरं विरत्तओ संतो। निक्खंतो संपन्नो खंतो दंतो मुणी पवरो॥ ७३ ॥ पत्तो कंपिल्लपुरम्मि चक्किणो वंभदत्तनामस्स । जायं जाईसरणं तं
पुण इय वइयरवसाओ॥ ७४ ॥ किल एगया नडेणं विन्नत्तो अज महुयरीगीयं । नामेण नाडगविही देव ! मए नच्चBाणिज्जोत्ति ॥ ७५ ॥ अइउन्भडेण कुसलेण विहियणाणापयारवेसेण । नियपरियणेण सहिओ पच्छिमदिवसम्मि पारद्धो
॥७६ ॥ नच्चेउं हयचित्तो जाओ सो नरवई इमम्मि खणे । सबोउयसुरहिपहाणकुसुमनिम्मियमइसुगंधं ॥ ७७॥ दासीए उवणीयं एगं सुमहं तयं कुसुमदाम । गंडागारपरिडियमलिमालारावरमणीयं ॥ ७८॥ तो तं नट्टस्स विहिं पेच्छंतो कुसुमदामगंधं च । अग्घायंतो जाओ जाइस्सरणो जहा आसि ॥ ७९ ॥ नलिणीगुम्मविमाणे सोहम्मे सुरवरो अहं तत्थ । अणुभूयमिणं सव्वं तक्खणमेवागओ मुच्छं ॥ ८० ॥ सीयलजलेण चंदणरसेण सित्तो समीवलोएण । पुणरागयचेयन्नो || नियपुवसहोयरस्स तओ ॥ ८१ ॥ अन्नेसणानिमित्तं भणिओ नियहिययनिविसेसत्तं । पत्तो वरधणुमंती गोवायंतेण जणमझे ॥ ८२॥ नियचरियरहस्सं राउलस्स बंधाहिदारदेसम्मि । एयं सिलोगखंड पत्तगमुलंबियं ताहे ॥ ८३ ॥ यथा"आश्वदासी मृगों हंसौ मातंगाँवमरों तथा"। एयरस उत्तरद्धं जो पूरइ तस्स हैं पयच्छामि । अद्धं रजस्स लिहावियं चिमं पत्तयं तम्मि ॥ ८४ ॥ रज्जाभिलासुगो अह लोओ तं पूरिउं समाढत्तो। तियचच्चराइसु तहा पढिजए पत्तलिहियं तं ॥ ८५॥ अह चित्तजीवसाह विहरंतो जायजाइसरणो सो। कंपिल्लपुरुज्जाणे समागओ संठिओ य तहिं ॥८६॥ अर| हद्दयाहगेणं पढिज्जमाणं सुणेइ पत्तगयं । तो तक्खणेण मुणिणा इमो सिलोगो कओ पुन्नो ॥ ८७ ॥ यथा-"एषा नौ |