________________
| अन्यस्य विक्रमसारस्य व्यत्ययः खलु विपर्यास एव विकलभोजनसाधनयोगरूपो जातो भोगेऽपि भोजनस्य । कस्मादित्याह-पुरुषकारभावात् , पुरुषकारमेव भावयति 'रायसुयहारतुट्टणरुयणे' इति राजसुताहारत्रोटने रोदने च तत्यास्त
पोतनातः त्रुटितहारपोतनादेव ॥ ३५६ ॥५॥ 6 इत्थं लोकिकयोदेवपुरुषकारयोर्जातमभिधाय सम्प्रति लोकोत्तरयोस्तदभिधातुमाह;। पक्खंतर णायं पुण लोउत्तरियं इमं मुणेयत्वं । पढमंतचक्कवट्टी संगणियलच्छेदणे पयडं ॥ ३५७ ॥ __पक्षान्तरे प्राक्पक्षापेक्षया पक्षविशेषे ज्ञातमुदाहरणं लोकोत्तरिकं लोकोत्तरसमयसिद्धमिदमुपरि भणिष्यमाणं मुणितव्यम् । किमित्याह-प्रथमान्त्यचक्रवर्तिनी भरतब्रह्मदत्तनामानौ । क्व ज्ञातं तावित्याह-सङ्गनिगडच्छेदने विषयाभिष्वङ्गान्दुकबोटने प्रकटं जनप्रतीतमेव ॥ ३५७ ॥
अत एवाचार्येण संसूच्य न तव्याख्यानादरः कृतः, तथापि स्थानाशून्यार्थ किञ्चिदुच्यते__ भरहो भारहभूमीसामी सिरिरिसहनंदणो आसि। विकंतविपक्खजओवन्जियनिरवजसामजो॥१॥ नवनिहिवई समग्गलसोहग्गाणं अभग्गमाणाणं । चउसद्विसहस्साणं रमणो रंमाण रामाणं ॥२॥ संभंतनमंतमहंतभत्तसामंतसहससीसेहिं । विगलंतकुसुममालेहिं निच्चमच्चिज्जमाणकमो॥३॥ छप्पुबलक्खपरिभुत्तरजलच्छी पवनसिंगारो। अहअन्नया समु-18 जलफलिहोवलघडियमइरुइरं ॥४॥ नियतणुसोहासंदसणथमादरिसमंदिरं विसइ । कप्पदुमं व पुफियमप्पाणं सो निभालेइ ॥५॥ जा ताव एगमंगुलिमवगयनियभूसणं नियइ हत्थे । दिवा विणसोहा मणागमह चिंतए एवं ॥६॥
RASTOSSESSUOSISSA SISUS