________________
श्रीउपदे
सङ्ग्रहगाथार्थः
शपदे
॥२१२॥
RUSSAROSS08249
तीए । विकमसारमुहं जा पलोयए नरवई ताव ॥ २६ ॥ उज्झियभोयणकज्जेण तेण दत्तक्खणं वहतेण । नवसुत्ततंतुसज्जो है खणेण हारो को पउणो ॥ २७॥ पच्छा दोवि जहत्थियविहिए तं भोयणं सुहं भुत्ता। परिभावियं निवइणा णूणं सच्चो जणपवाओ ॥ २८॥ (ग्रन्थाग्रं-७०००)॥ ___ अथ संग्रहगाथाक्षरार्थः-ज्ञातमुदाहरणमिह देवपुरुषकारयोर्गुणप्रधानभावे पुण्यसारो विक्रमसारश्च द्वौ वणिक्सुतौ। कथमित्याह-निहिपरतीरधणागमत्ति निधिपरतीरधनागमाभ्यां कृत्वा तथा सुखिनावक्लेशक्लेशलभ्यशर्मसमन्वितौ संतौ । तत्र प्रथमपक्षे देवप्राधान्यरूपे-॥ ३५२॥१॥
दानोपभोगौ दानं कृपणादीनां भोगो वस्त्रताम्बूलादीनां प्रवृत्तौ निधिलाभतो निधानलाभाद् दृढमतिशयेनाविकलौ तु परिपूर्णावेव एकस्य पुण्यसारस्य । तथा, परतीरक्लेशागमेन लाभात् परतीरात् क्लेशागमेन यो लाभो धनस्य तस्मादेवं 5. पुण्यसारवद् द्वितीयस्य विक्रमसारस्य दानोपभोगौ जातावविकलाविति ॥ ३५३ ॥२॥ ___ अथैतवृत्तान्तस्य राजश्रवणे सति पृच्छा तेन कृता । निवेदनमवितथं यथावद् द्वाभ्यामपि कृतम् । ततो दैवेतरसंयु
काविति प्रवादविन्यासना तत्परीक्षारूपा राज्ञः समपद्यत ॥ ३५४ ॥३॥ ॐ कथमित्याह-एक निमंत्रणं पुण्यसारस्य भोजनार्थं स्वगृहे निरूपणमकारि । तत्राविकलसाधनयोगः परिपूर्णभोजनागयोगोऽक्लेशत एव लीलयैव, भोगोऽपि च भोजनस्यैकस्य पुण्यसारस्यैवाक्लेशादेव व्यापारान्तरस्य तदानीमनुपस्था
त नात् । दैवयोगेन परिपकप्रौढपुण्यसम्बन्धेन ॥ ३५५ ॥ ४॥ .
SISTEM RESTORAGE
॥२१२॥