________________
श्रीउपदे
शपदे ॥२१०॥
SEOSESSIESCISSOGGLESIASSAGE
पुनरप्याशंक्य परिहरति
तत्रैवएत्थ परंपरयाए कम्मपि हु तारिसंति वत्तवं । एवं पुरिसं चिय एरिसन्तमणिवारियप्पसरं ॥३४८॥ सिद्धान्त
कथना 6 अत्र केवलकर्मवादिमते परंपरयाऽनादिसन्तानरूपया 'कम्मं पि हु'त्ति कमैव तादृश्यमुत्पत्स्यमानकर्मसदृशमिति वक्त
व्यं कर्मवादिना । नहि परंपराकारणानामपि कालव्यवधानेन भविष्यत्कार्येष्वनुकूलतामन्तरेण कदाचित् कार्योत्पत्तिं 3/ संभावयंति संत इति । एवं कर्मणीव पुरुषेऽपि पुरुषकारेऽपि परंपरया ईदृशत्वमुत्पत्स्यमानफलसदृशत्वं पुरुषकारवादिना द स्थाप्यमानमनिवारितप्रसरं, न्यायस्योभयत्रापि समानत्वात् । ततः पुरुषकारादेव समीहितसिद्धिर्भविष्यति, किं कर्मणा
कार्यमिति ॥ ३४८॥ _इत्थं देवपुरुषकारयोः प्रत्येकपक्षदोषमभिधाय सिद्धान्तमाही६ उभयतहाभावो पुण एत्थं णायण्णसम्मओणवरं। ववहारोवि हु दोण्ह विइयपाहण्णाइनिप्फण्णो ३४९ /
उभयतथाभाव उभयोर्देवपुरुषकारयोस्तथा परस्परानुवर्त्तनेन कार्यकारको भावः स्वभावः पुनरत्र कार्यसिद्धौ न्यायज्ञसम्मतो नीतिज्ञलोकबहुमतः नवरं केवलं वर्तत इति प्रथमत एवासौ बुद्धिमतामभ्युपगन्तुं युक्त इति । तथा, व्यवहारो दैवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैवपुरुकारयोरित्येवमुभ- ॥२१ ॥ यतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्तते ॥ ३४९ ॥