________________
एवं परोपन्यस्ताऽप्रतिमामिव यदि चेत् कमैव दैवसंज्ञितं चित्रं नानारूपमाक्षिपति स्वोपग्रहकारितया सन्निहितं करोति ilलपडीततथाविधकिंकरवत् पुरुषकारमुक्तरूपं पुनः। तदानो दानादिपु परलोकफलेषु क्रियाविषेशेषु शुभाशुभरूपेषु पुण्याकरपण्यपापनानात्वं स्यात् ।मो पूर्ववत् । अध्यात्मभेदतोऽध्यवसायभेदात् । यदि हि दैवायत्त एव पुरुषकारः क्रि
शाशभरूपास व्याप्रियते प्रकृतिरेव करोतीति सांख्यमतमास्थितानां, तदा योऽयं दानादिक्रियासु शुभाशुभरूपकर्ममावतकास्वध्यात्मभेदात् पुण्यपापयोरुत्कर्षापककृतो भेदः सर्वास्तिकसम्मतः स कथं संगच्छते इति । तथाच पठ्यते-"अभिसन्धिः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥१॥” इति ॥ ३४६॥
पुनरपि परमतमाशंक्य परिहरति:तारिसयं चिय अह तं सुहाणुबंधि अज्झप्पकारित्तिापुरिसस्स एरिसत्तेतदुवक्कमणम्मि को दोसो ?॥३४७॥
तादृशकं विवक्षितभविष्यदध्यवसायसदृशमेव सत् । अथेति परिप्रश्नार्थः। तत्कर्म शुभानुवन्ध्यध्यात्मकारीति । उपलक्ष13ाणमिदं, ततः शुभानुवंधिनोऽशुभानुवंधिनश्चाध्यात्मस्य मनः-परिणामस्य कारणं वर्तत इति । आचार्य:-पुरुषस्येदृशत्वे
तथाविधचित्रस्वभावत्वे सति तदुपक्रमणे तस्य कर्मण उपक्रमणं परिकर्म मूलनाशो वा तत्र साध्ये को दोषः सम्पद्यत इति । यथा हि कर्मवादिनः कमैव कार्यकारि, पुरुषकारस्तु तदाक्षिप्तत्वाद् न किञ्चिदेव, तथा यदि पुरुषकारवादी
याद् एष एव तादृश स्वभावत्वात्कर्मोपक्रमशुभमशुभं वा फलमुपनेष्यतीति न कर्मणा किञ्चित्साध्यमस्तीति तदा को हा निषेधायकस्तस्य स्यादिति ॥ ३४७॥