________________
श्रीउपदे-15 मानिष्पादन क्रियासदृशः पुरुषकारः । यथा हि योग्यमपि दारु न स्वयमेव प्रतिमात्वेन परिणमति, किंतु पुरुषकारादेव || पुरुषकार शपदे एवं पुरुषकारापेक्षं दैवमपि स्वफलकारणमिति ॥ ३४३ ॥
समर्थनम् 8 अत्रैव प्रतिपक्षे वाधामाह;॥२०९॥
जइ दारु चिय पडिमं अक्खिवइ तओ यहंत णियमेणापावइ सवत्थ इमा अहवा जोगंपजोग्गंति॥३४४॥3 ___ यदि दावेव प्रतिमामाक्षिपति साध्यकोटीमानयति, ततश्च तस्मादेव प्रतिमाक्षेपात् 'हतेति' पूर्ववत्, नियमेन प्राप्नोत्यापद्यते सर्वत्र दारुणि इयं प्रतिमा । प्रतिज्ञान्तरमाह-अथवा प्रतिमाऽनाक्षेपे योग्यमपि दारु अयोग्यं स्यादिति ॥३४४॥
नन्वेवमप्यस्तु को दोष इत्याशंक्याहानिय एव लोगणीई जम्हा जोगम्मि जोगववहारो। पडिमाणुप्पत्तीयवि अविगाणेणं ठिओ एत्थ ॥३४५॥
नच नैवैवं योग्यस्याप्ययोग्यतया लोकनीतिः शिष्टव्यवहारो दृश्यते, यस्माद्योग्ये योग्यव्यवहारो योग्यमिदमिति शब्दज्ञानप्रवृत्तिरूपः प्रतिमानुत्पत्तावपि कुतोऽपि हेतोः पुरुषकारवैगुण्येन प्रतिमायामनुत्पन्नायामप्यविगानेन बालाबलादिजनाविप्रतिपत्त्या स्थितोऽत्र दारुणि ॥ ३४५॥ ___ एवं योग्यं दावेव प्रतिमामाक्षिपतीति निरस्तं प्रस्तुते योजयन्नाह;। एवं जइ कम्मं चिय चित्तंअक्खिवइ पुरिसंगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण॥३४६ ॥
OSASUSESEOSTRASSE
॥२०९॥