________________
योग्यभावतुल्यमिति । कीदृशं सदित्याह-प्रत्यक्षादिप्रसिद्धं प्रत्यक्षानुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं वध जनेन विपश्चिता लोकेन । तथा हि-यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यता निश्चिन्यन्ति, कृपीवलादयस्तु मुद्गादिपु सामान्येन विवक्षितकार्य प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा
अंकुरोगमादिभिस्तैस्तरुपायैः कार्ययोग्यतां समवधारयन्ति एयं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । २|शेपास्तु तैस्तैः शकुनाद्युपायैरिति इत्युक्तं दैवलक्षणम् ॥ ३४२ ॥ 18 अथ योग्यतयैव भावानां स्वफलोदयो भविष्यति किमन्तर्गडुकल्पेन पुरुपकारेण कल्पितेनेत्याशंक्य पुरुषकारं समर्थयं
स्ताहक्षणमाह;न हिजोगे नियमेणं जायइ पडिमादि णय अजोगत्तं। तल्लक्खणविरहाओ पडिमातुल्लो पुरिसगारो॥३४३॥2
न नैव हि यस्माद् योग्ये दलभावापन्ने दार्वादौ नियमेनावश्यंतया जायते प्रतिमादि, किंतु कस्मिंश्चिदेव पुरुषकारो-12 पगृहीते । न च वक्तव्यं "शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः" इति वचनात् कार्यानुदये कथं योग्यता सम-18 स्तीति ज्ञातुं शक्यत इत्याशंक्याह-नच नैवायोग्यत्वं योग्यतया संभावितानां समस्ति । कुत इत्याह-तल्लक्षणविरहादयोग्यतालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्यायोग्ययोः॥2 रुदत्वात् । यद्येवं शुभाशुभकार्यानुकूलतया स्थिते देवे किंरूपस्तन पुरुपकारः प्रवर्त्तते इत्याशंक्याह-प्रतिमातुल्यः प्रति
ASSILISHICHOSASTOGOS SO