________________
2005
प्रधानगुणमेव भावयन्नाहाजमुदग्गं थेवेणं कम्मं परिणमइ इह पयासेण । तं दइवं विवरीयं तु पुरिसगारो मुणेयवो ॥ ३५० ॥
यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्धेद्यादि परिणमति फलप्रदानं प्रति प्रह्ली
भवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण, तदैवं लोके समुद्भुष्यते । विपरीतं तु यदनुदग्रं बहुना प्रयासेन || 13/परिणमति पुनस्तत्पुरुपकारो मुणितव्य इति ॥ ३५०॥
अहवप्पकम्महेऊ ववसाओ होइ पुरिसगारोत्तिाबहुकम्मणिमित्तो पुण अज्झवसाओ उदइवोत्ति ॥३५१॥ ___ अथवेति पक्षान्तरद्योतनार्थः। अल्पं तुच्छं कर्म दैवं पुरुपकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः | पुरुषप्रयन्नो भवति पुरुषकार इति । वहु प्रभूतं पुरुषकारमानित्य कर्म निमित्तं यत्र स पुनरध्यवसाय इहनोऽल्पार्थत्वादल्पो व्यवसायः पुनःवमिति । यत्र हि कार्यसिद्धावल्पः कर्मणो भावो बहुश्च पुरुषप्रयासस्तत्कार्य पुरुषकारसाध्यमुच्यते । यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैवमुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो वहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः। प्रज्ञापनयोर्भेद इति ॥ ३५१ ॥
अमुमेवार्थमुदाहरणेन साधयन्नाह:
KAUSHICHARIASIS
H
SR Osta