________________
श्रीउपदेशपदे
तस्यैवोपसंहरणम्
॥२०१॥
KA
तणविध्यापनादिषु यथाक्रमं प्रदीप्तग्रामस्य तृणैर्विध्यापने, आदिशब्दादुन्मार्गे गमने वैद्येन क्रियमाणे, यक्षस्य पज्यमानस्याप्यधः परिपतने, कुडंगपरिहारेण सूकरस्य विष्ठोपजीवनेन, गोश्च जुंजमचारिपरिहारेण कृपे दर्वासमीपे जल्पन्नहहत्तः। अहो! अयुक्तमेषामेतदाचरितमिति ब्रुवाणः, किञ्चेति पुनः सुरेण प्रेरितो निपुणं निस्पृहवृत्त्या परिभावितवान्, न मानुषोऽयं वैद्यस्ततो मनाक् संवेगे सम्पन्ने साधितं सर्वं पूर्वचेष्टितमिति ॥ ३१९॥३६॥
ततस्तस्य वैताब्यनयनमकारि कूटे सिद्धनाम्नि कुण्डलजुगले दर्शिते भावतः सम्बोधिः संवृत्तः। ततः क्रमेण प्रव्रज्या। तत्रापि गुरुभक्त्यभिग्रहाराधनात् सुरेषूदपद्यतेति ॥ ३२० ॥ ३७॥
उपसंहरन्नाह;मोहक्खलणसमाणो एसो एयस्स एत्थ पडिबंधो। णेओ तओउ गमणं सम्म चिय मुत्तिमग्गेण ॥३२१॥
मोहस्खलनासमानो दिगमोहादिमोहविघ्नसमः, एष प्रथमतोऽत्यन्तधारुचिरूपः । एतस्यार्हद्दत्तस्यात्र मोक्षमार्गे ६ प्रतिवन्धो निरूपितरूपो ज्ञेयः। ततस्तु तदुत्तरकालमेव गमनं सम्यगेव सर्वातिचारपरिहारं मुक्तिमार्गेण सम्यग्दर्शनादिना ॥ ३२१॥
इत्थं भिन्नग्रन्थेरप्यवश्यवेद्यचित्रकर्मवशात् त्रिविधः प्रतिवन्धो भवतीति दृष्टान्तः प्रतिपाद्य साम्प्रतमुक्तमर्थमुपसंहरन् यथासौ न सम्पद्यते तथोपदिशन्नाहः
OCHICHIROSHIRILAISISSE
।
॥२०१॥