________________
समजायत, यथा-योजयत प्रगुणीकुरुत तौ कुमारौ । मुनिराह-गुणैः सम्यग्दर्शनज्ञानचारित्रैर्योजयितुमिच्छामः। पृच्छत है|च ती कुमारी । इत्येवं मुनिनोक्ते युवराजः प्राह ॥ २९६ ॥ १३ ॥ Pा न शक्नुतस्ती वक्तुम् । ततश्च तत्र कुमारस्थाने गमनमकारि साधुना । ततो मुखयोजना कथना च धर्मस्य । पश्चात्
पृच्छायां संवेगः संजातस्तयोः । कुत इत्याह-तथा वीजाभ्यासात् तत्प्रकाराज्जन्मान्तरविहितगुणज्ञप्रमोदादिधर्मकल्पतरुमुलानुशीलनरूपात् । ततश्च संयोजने शरीरावयवानां चर्यायां च भिक्षाभ्रमणरूपायां मुनिना कृतायां निष्क्रमणं व्रत
मभूत् तयोः ।। २९७ ॥१४॥ 3. तत्र राजकुमारे चिन्ता उपकारे चिन्ता-उपकारी सुष्वावयोभगवान् अयमित्येवंलक्षणा संजाता, इतरस्यापि पुरोहित
पुत्रस्य एपैच राजपुत्रसम्बन्धिनी चिन्ता, परं मनाक् अविधौ तु प्रव्रज्यादानकालभाविनि पुनर्विषये गुरौ प्रद्वेषो जातः
॥ २२८ ॥ १५॥ 81 अप्रतिक्रमणं गुरुप्रद्वेपलक्षणस्यापराधस्यानालोचनं यावज्जीवमपि तस्य सम्पन्नम् । कालो मरणं तदवस्थस्यैव । देवोत्पादः । तत्र चोदारा उग्राः, मोकारः पूरणे, भोगाः शब्दादयः । च्यवननिमित्ते माल्यम्लान्यादिके सम्पन्ने सति: पठ्यते-"माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीनाशो वाससां चोपरागः। दैन्यं तन्द्रा कामरागाडाभनौ दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥ १॥" पृच्छा महाविदेहे जिनान्तिके वोधाबोधविषये तेन पुरोहितपुत्रसुरेण कृता किमहं सुलभवोधिरितरो| वेति बोधिस्ते तव दुर्लभेति भगवान् आह ॥ २९९ ॥ १६ ॥ ।