________________
६ भिन्नमश्च । ततो भवपरीत्तकरणं संसारतुच्छभावसम्पादनं 'मणुयाउयत्ति मनुष्यायुश्च निबद्धम् । तृतीये दिने पतनं भूमी सम्पन्नमिति ॥ २७० ॥७॥
ततोऽत्र राजगृहे जन्म । धर्मश्चारित्रभावलक्षणः । तस्मिन् मृगकलेवरे मृगस्याटव्यजन्तोः सतः, अथवा मृगस्याप्रवुउस्य मतो यत् कलेवरं तत्र ये शृगालादयो जीवा भक्षकतया लग्नाः प्राग्भवे, तेपामिति गम्यते, तथासहनतो यथा लग्नाधिसनाचकाराच्छशकानुकम्पया च गुण उपकार एपः प्रव्रज्यालाभलक्षण इत्येतच्छ्रुत्वा गतस्तु गतश्च संवेगम् ॥२७१॥ | मिथ्यादुष्कृतशुद्धं 'मिथ्यादुष्कृतं शुद्धं मेऽस्तु' एवंरूपप्रायश्चित्ताद् निर्मलं चरणमन्तश्चारित्रपरिणतिरूपं कृत्वा तथैव प्राज्यां यावज्जीवमेव शुद्धप्रवृत्तिरूपाम् , विजयोपपातो विजयविमानोपपत्तिर्जन्मान्तरे तथा 'सिज्झणा चेव'त्ति सिद्धिश्च ।
मम्पत्स्थत एव ॥ २७२ ॥ ९॥ है। कंटगखलणातुल्लो इमस्स एसो त्ति थेवपडिबंधो।तत्तो य आभवंपि हु गमणं चिय सिद्धिमग्गेण ॥२७३॥ है कण्टकस्खलनातुल्यो मार्गे प्रवृत्तपथिककण्टकवेधसमोऽस्य मेघमुनेरेप इति चित्तसंक्लेशः । 'कीदृश' इत्याह-स्तोकप्रतिवन्धः परिमितविघ्नकारी। ततश्च प्रतिवन्धाद् उद्वृत्ताद् उत्तरकालं आभवमपि च गमनमेव सिद्धिमार्गेण सम्यग्द-|
नादिरूपेण ॥ २७३ ॥ __ अथ दहनसुरोदाहरणमभिधित्सुराह;
STRESSIONAGACASGAARAK