________________
श्रीउपदे
शपदे
॥१८७॥
२A62523685
'संकुडवसति'द्वारे संकीर्णायां वसतौ द्वारदेशे शय्या संस्तारकभूमिरस्य संजाता ततोरात्रौ पादादिघट्टनया हेतुभूतया २६५॥२ कण्टकतुकर्मोदयसंक्लेशश्चारित्रमोहोदयात् संक्लेशो मालिन्यरूपो जातः । कथं 'गिहिगोरव'त्ति गृहिणो मम सत एते मे गौरव
ल्यमागेकमकार्षुस्ततो ब्रजामि 'तहित्ति गृहे । इति चिन्ता समुत्पन्ना। 'गोसे वीराभासणत्ति प्रभाते वीरेणाभाषणं कृतं यथा
थनगारात्रावित्थं भवांश्चिन्तितवानिति । सत्यमिति प्रतिपन्नं च तेनेति । उक्तं च भगवता न युक्तमेतत्तु इदं पुनस्ते इति ॥२६६॥३॥
थार्थः यद्यस्मादितस्तु इत एव भवात् तृतीयजन्मनि त्वमासीहस्ती सुमेरुप्रभनामा । ततो वृद्धः सन् वनदवदग्धः सरोऽती-3 र्थेऽल्पसलिलेऽवतीर्णः सन् ॥ २६७ ॥४॥
गजभिन्नः दशनाभ्यां वेदनया 'सत्त दिण'त्ति सप्तदिनानि यावत् स्थित्वा मृतः । पुनर्गजो हस्ती जातः मेरुप्रभनामा हैं यूथपतिः। 'वणदव'त्ति पुनर्दवे प्रवृत्ते जातिस्मरो जातः। ततो विभाषा विविधार्थभाषणरूपा वक्तव्या, यथा मया पूर्व-3 २ भवे इतो वनदवाद् मरणं प्राप्तं ततः करोमि प्रतिविधानमिति ॥ २६८ ॥५॥
वर्षे वर्षाकाले सञ्जाते स्थण्डिलकरणं तृणकाष्ठाद्यपनयनेन कालेन चोष्णकाललक्षणेन वनदवे प्रवृत्ते तत्र स्थण्डिले ६ स्थानं स्थितिः सञ्जाता तस्य । अन्येषामपि जीवानां तत्र स्थानमिति सम्बध्यते । ततः संवत्तेऽत्यन्तसम्बाधलक्षणे वर्तमाने 2 पादकण्डूयनं निजाङ्गस्य पादेन कण्डूयनमारब्धं भवतेति ।। २६९ ॥६॥
तद्देशे पादप्रदेशे शशस्थानं शशकजीवस्थितिर्जाता । अनुकम्पया त्वया पादसंवरणं विहितम् । तथेति समुच्चयार्थो