________________
से मेहकुमारो नाम सावगसंवेगओ य पवजा । संकुडवसहीसेज्जा राओ पादादिघणया ॥ २६५ ॥२॥151
कम्मोदयसंकेसो गिहिगोरव तीमि तहिं चिंता । गोसे वीराभासण सचंति न जुत्तमेयं ते ॥२६६॥३॥ जमिओ उ तइय जम्मे तमासि हत्थी सुमेरुपहनामा। वुड्डो वणदवदवोसरतित्थे अप्पसलिलमि ॥२६७ गयभिन्नो वियणाए सत्तदिण मओ पुणो गजो जाओ।मेरुप्पभजूहबईवणदव जातीसर विभासा ॥२६॥ वासे थंडिलकरणं कालेण वणदवे तहिं ठाणं । अन्नाण वि जीवाणं संवट्टे पायकंड्यणं ॥ २६९ ॥६॥ नदेसे ससठाणे अणुकंपाए य पायसंवरणं। तह भवपरित्तकरणं मणुयाउय ततियदिणपडणं ॥२७०॥७॥ एत्थं जम्मो धम्मो तम्मि मयकलेवरेसिगालाई। तह सहणाओजह गुणो एसोत्ति गओय संवेगं ॥२७१॥८ मिच्छादुक्कडसुद्धं चरणं काउं तहेव पवजं । विजओववाओ जम्मंतरम्मि तह सिज्झणा चेव ॥२७२॥९/
अथ संग्रगाथाक्षरार्थ:-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देवी ‘गयसुमिण'त्ति गजस्वमस्तया है। दिष्टः ततस्तृतीये मामे दोहदो मेघविषयः समजायत । ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवतारा-1
धनेन प्राप्तिस्तस्य कृता । पुत्रजन्म कालेन बभूव ॥ २६४ ॥१॥ मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलापलक्षणस्तस्मादेव प्रवज्या जातेति ।
CACANCER CANCERS